Sunday, November 16, 2008

कथाश्रावणम्

अमेरिकवासिभ्यः अद्यतनबालकेभ्यः संस्कृतपाठनाय बहुविधोपायाः चिन्त्यमानाः सन्ति । संस्कृतेतरभाषया व्यवहारे सति कीदृशानि रुचिवर्धकानि उपकरणानि रचनीयानि, यैः बालकेभ्यः संस्कृतभाषाशिक्षणं सुलभं सफलं च भवेत् इति विशेषः विचारः अस्ति । बहुभिः जनैः अभिव्यक्तं यत् चतुष्पञ्चवर्षीयबालकेभ्यः संस्कृतेन लिखितानि विविधवर्णमयानि आकर्षकचित्रयुक्तानि कथापुस्तकानि रच्यन्ते चेत्, सुलभतया संस्कृतवातावरणं विना अपि बालकान् संस्कृतं पाठयितुं शक्यते इति ।


पठनम् अजानद्भ्यः चतुर्वर्षीयबालकेभ्यः किमर्थं चित्रसहितकथापुस्तकानि? जनानाम् अभिप्रायः अस्ति यत् चित्रसहितकथापुस्तकानां द्वारा बालकानां भाषाकौशलं पठनरुचिः च वर्धते । विविधचित्रैः आकर्षिताः बालकाः कथापठनं श्रुत्वा, नूतनपदानां ज्ञानं, वाक्यरचनज्ञानं पठने रुचिं च प्राप्नुवन्ति । अतः अमेरिकादेशे बालकानां कृते भाषापाठनाय तादृशानि आङ्ग्लपुस्तकानि बहुत्र लभ्यन्ते । ("Clifford" इति नाम्ना बृहन्तं रक्तवर्णीयं प्रियतमं शुनकं तेन सदृशानि अन्यकथापुस्तकपात्राणि च अत्रत्याः जाताः जनाः सर्वे स्मरेयुः ।) मम पुत्रस्य प्रज्ञावर्धनाय भाषाकौशलाय महत्त्वपूर्णं कार्यं कुर्वन् अस्मि इति विचिन्तयन्तः जनाः तादृशपुस्तकेभ्यः कथाः बालकेभ्यः उच्चैः पठन्ति । लघुबालकाः अपि पुस्तकानां चित्रेषु विद्यमानानां वस्तूनां नामवचनेन भाषाज्ञानवर्धनं प्रदर्शयन्ति । गच्छता कालेन सर्वकारेणापि एषा उक्तिः सर्वत्र प्रसारिता "बालकेभ्यः कथापठनं करोतु" इति (Read to your kids) । अत्र तस्य प्रभावम् अनुभूयमानाः जनाः चिन्तयन्ति संस्कृतपठने अपि आकर्षकचित्रसहितानि कथापुस्तकानि कृतानि चेदेव अस्माकं बालकाः यथा आङ्ग्लभाषां पठन्ति, संस्कृतं पठेयुः इति । अतः तादृशपुस्तकानां रचनं करणीयम् एव । इदानीं तस्य अभावात्, बालसंस्कृतपाठनं बहु क्लिष्टकरम् ।


यदि अन्येषां देशानां कथाश्रावणसम्प्रदायः परिशील्यते, तर्हि सहसा ज्ञायते यत् सर्वत्र लघुबालकेभ्यः कथापठनपद्धतिः नास्ति । अपाश्चिमदेशेषु चित्रसहितानि वर्णमयानि कथापुस्तकानि विरलानि एव । तादृशपुस्तकानि वर्तन्ते चेदपि, केवलम् आङ्ग्लभाषीयानि न तु अन्यभाषीयानि पुस्तकानि । तर्हि तादृशस्थलेषु बालपुस्तकानि विना कथं कस्याः अपि भाषायाः कौशलं लभ्यते? पुस्तकपठने रुचिः कथम् उत्पद्यते?


चित्रम् - www.graphics-folio.com

तादृशस्थलेषु कथाश्रावणं भवति । मातापितरः अथवा गृहसदस्याः प्रसिद्धैतिहासिकाः कथाः, पौराणिककथाः स्वरचिताः काल्पनिककथाः वा श्रावयन्ति । पुस्तकानि विना कौतूहलं प्रदर्शयन्तः बालकाः अनेकाः घण्टाः यावत् उपविश्य श्रुण्वन्ति । कथावाचकः अपि अभिनयं कृत्वा एव कथायाः अर्थं बोधयति । अनेन प्रकारेण कथाश्रावणद्वारा बालकानां भाषाज्ञानं वर्धते ।


यद्यपि अस्मिन् क्षेत्रे अल्पं प्रशोधनं कृतं तथापि प्रकारद्वयेनापि भाषासामर्थ्यं वर्धते इति ज्ञातम् । स्थूलदृष्ट्या द्वयोः पद्धत्योः परिणामाः समानाः । कथाश्रावणानन्तरं, कथापठनानन्तरं वा बालकानां वाक्यानि दीर्घानि जातानि, वचनं धारवाहीभूतं, शब्दसङ्ग्रहः वर्धितः । परन्तु कथाश्रावणम् अनुभूतवन्तः बालकाः सुलभतया साहाय्येन विना श्रुतां कथां अनुवदन्ति । कथापठनम् अनुभूतवन्तः बालकाः चित्राणि दृष्ट्वा एव कथां पुनः वक्तुं शक्नुवन्ति । येभ्यः कथा श्राविता, तैः सम्पूर्णतया कथा अवगम्य, कथाश्रवणसमये ये शब्दाः श्रुताः तेषां पुनर्प्रयोगः अपि क्रियते । येभ्यः कथा पठिता, ते कदाचित् कथायां उपयुक्तान् शब्दान् विस्मृत्य, शब्दस्य दृष्टिविवरणं कुर्वन्ति । कथाश्रावणेन बालकानां जागरितश्रवणकौशलम् (attentative listening skills) अपि वर्धते । अनुभवम् अनुसृत्य अपि कथापठितारः वदन्ति यत् पठनसमये बालकानाम् एकाग्रतचिन्तनं सर्वदा न दृश्यते, किन्तु कथनिकाः श्रावणसमये नैव वदन्ति तथा । अतः यद्यपि केषुचित् अंशेषु कथापठनं कथाश्रावणं च समानौ इति दृश्यते कथाश्रावणेन इतोऽपि अधिकाः लाभाः सन्ति इति भाति । निश्चितम् अस्ति यत् कथापठनस्य स्थाने कथाश्रावणं हानिकरं नास्ति इति ।


तर्हि किमर्थं संस्कृतपाठनाय संस्कृतेन लिखितानि विविधवर्णमयानि आकर्षकचित्रसहितानि बालपुस्तकानि आवश्यकानि? मातापितॄणां कृते कथापठनस्य सौकर्यं भवति । अल्पेन परिश्रमेण स्वल्पेन ज्ञानेन मातापितरः कथाः पठितुं शक्नुवन्ति । संस्कृतशिक्षणक्षेत्रे विविधचित्रसहितानां संस्कृतपुस्तकानाम् इच्छायाः कारणम् इदम् । कथाश्रावणं सुलभकार्यं न । भाषायां सम्भाषणसामर्थ्ये प्राप्ते सति एव लाभदायकरूपेण कथां श्रावयितुं शक्यते । कथाश्रावणाय मातापितृभिः प्रथमं भाषापठनं करणीयम् । तस्य स्थाने विविधचित्रमयानां कथापुस्तकानां पठनेन यः कोऽपि देवनागरिलिपिज्ञः स्वपुत्रं संस्कृतकथां पठितुं शक्नोति । पठनात् बालकाः अग्रे संस्कृतपुस्तकानि पठितुम् उत्सुकाः भविष्यन्ति इति सम्भावना अपि वर्धेत ।


अतः बालकानां कृते नूतनभाषापुस्तकानि निर्मीयन्ताम् । तेन मातापितरः बालकानां कृते संस्कृतपठनाय उत्सुकाः भवेयुः । परन्तु संस्कृतेन नूतनाः भाषमाणाः हरितवर्णीयाः पिपीलिकाः वा अन्यानि उपकरणानि वा दृष्ट्वा एव बालकाः आनन्देन संस्कृतं पठेयुः वदेयुः च इति न चिन्तनीयम् अस्माभिः । अस्माकं परिश्रमेण भाषाश्रावणेन, सम्भाषणेन च अधिकाः लाभाः सन्ति यैः बालकाः संस्कृतभाषासमार्थ्यं प्राप्नुयुः ।


रचयेम संस्कृतभुवनम् ।
सम्पादिका

प्रहेलिका

अपदो दूरगामी च साक्षरो न तु पण्डितः ।
अमुखो स्फुटवक्ता च यो जानाति स पण्डितः ॥


पदच्छेदः - अपदः दूरगामी च, साक्षरः न तु पण्डितः, अमुखः स्फुटवक्ता च । यः जानाति सः पण्डितः ।

एतस्य पादाः न सन्ति परन्तु दूरं गच्छति । एषः साक्षरः अस्ति परन्तु पण्डितः न । पुनश्च एतस्य मुखं नास्ति परन्तु स्पष्टतया वदति । कः एषः ? यः एतस्याः प्रहेलिकायाः उत्तरं जानाति सः पण्डितः भवितुम् अर्हति ।



उत्तरम् - पत्रम्

पदबन्धः - ४



वामतः दक्षिणम्


१) धीरस्य भावः (३)
३) अतिशीतलोऽपि तुष्यति एषः (३)
४) प्रत्येकस्मिन् भाति एषा (३)
६) वायुना विपर्यस्तः सरागः पुष्परेणुः (३)
८) समीचीनः वायुः (३)
९) विष्णोः सूकररूपम् (३)

उपरिष्टात् अधः


१) दुष्यन्तस्य अङ्गुलीयकं प्राप्तवान् एषः (३)
२) विपर्यस्तः सन्नपि प्रकृष्टं गायति एषः (३)
३) त्वरया गच्छति अयम् अश्वः (३)
५) सर्वं प्रकाशयति एषः (३)
७) विना विसर्गं विकसितं नवपुष्पम् (३)
८) युद्धाय सज्जीकरणं सत् न इति आह (३)

पदबन्धस्य साधु उत्तरं डिसेम्बर्-मासान्त्यात् पूर्वं यैः प्रेष्यते तेषां नामानि अग्रिमाङ्के प्रकाशिष्यन्ते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।


'पदबन्धः-३' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) माधव ३) अलका ४) भगिनी ६) मगधः ८) अगजा ९) सरलः
उपरिष्टात् अधः -
१) मापिका २) वल्लभ ३) अधम ५) नीरजा ७) धः-मि-स(समिधः) ८) अनलः

अमेरिकादेशस्य शृङ्गेरी-शारदा-पीठम्

चित्रम् -www.svbf.org

सहस्राधिकवर्षपूर्वं भारते सर्वश्रेष्ठेन श्री-आदि-शङ्कराचार्येण स्थापयितस्य दक्षिणाम्नाय-श्रीशृङ्गेरीशारदापीठस्य विषये वयं सर्वे जानीमः । एतस्मिन् संवत्सरे अमेरिकादेशे श्रीशृङ्गेरीशारदापीठस्य भारतात् बहिः प्रथमकेन्द्रम् उद्घाटितम् अभवत् । श्रीश्रीश्रीभारतीतीर्थशृङ्गेरीशङ्कराचार्याः एतस्मै केन्द्राय अनुज्ञाम् आशीर्वादं च दत्तवन्तः । स्ट्रौड्स्बर्ग्‌नगरे, पोकोनो गिरौ, पेन्सिल्वेन्या प्रदेशे, श्रीशारदापरमेश्वर्याः देवालयस्य कुम्भाभिषेकः जुलै मासस्य १४ दिनाङ्के आयोजितम् आसीत् । जुलै मासस्य १२ दिनाङ्कतः जुलै मासस्य २७ दिनाङ्कपर्यन्तं स्ट्रौड्स्बर्ग्‌देवालये कुम्भाभिषेकमहोत्सवः अचलत् । विशालदेवालयः ३७ प्रहलमितायां भूम्यां निर्मितः अस्ति । देवालये श्रीशारदापरमेश्वर्याः सुन्दरमूर्तिः, श्री-आदिशङ्कराचार्यभगवत्पादस्य मङ्गलमूर्तिः, श्रीचन्द्रमौलीश्वरस्य शोभनमूर्तिः च सन्ति । गणेशस्य, कृष्णस्य, आञ्जनेयस्य, सुब्रह्मण्यस्य, नवग्रहाणां च शुभमूर्तयः अपि सन्ति ।


पञ्चदशवर्षेभ्यः अमेरिकादेशे प्रतिसंवत्सरं कुत्रचित् देवालयस्य शुभारम्भः भवति इति ज्ञायते । किन्तु स्ट्रौड्स्बर्ग् श्रीशारदापरमेश्वर्याः देवालयस्य कुम्भाभिषेकमहोत्सवः अतिश्रेष्ठविरलरीत्या प्राचलत् । भारतात् १७५ पण्डिताः एतत्कुम्भाभिषेकमहोत्सवकार्यक्रमार्थम् आगतवन्तः । अपि च अमेरिकादेशस्य अन्यहिन्दुदेवालयेभ्यः ५० पण्डिताः भागं स्वीकृतवन्तः । अमेरिकादेशे शृङ्गेरीविद्याभारतीसंस्थायाः प्रमुखेन श्रीयज्ञसुब्रह्मण्यमहोदयेन भारते श्रीशृङ्गेरीशारदापीठस्य प्रवर्तकेन श्रीगौरीशङ्करमहोदयेन च अन्येषां साहाय्यं स्वीकृत्य कार्यक्रमः आयोजितः आसीत् । जुलै मासस्य १४ तमे दिनाङ्के प्रातःकाले गुरुवन्दनेन, गणपतिपूजया शुभकार्यम् आरब्धम् अभवत् । अनन्तरं प्रतिष्ठापना, अष्टबन्धनं, प्राणप्रतिष्ठा, जीववाहनम् इत्यादयः विधयः शृङ्गेरीपरम्परानुसारम् अचलन् । शिखरकुम्भाभिषेकशुभमुहूर्तसमये राजगोपुरस्य उपरि उदग्रयानात् पुष्पदलवृष्टिः अपतत् । तस्मिन् सायङ्काले एव स्वर्णरथोत्सवे मङ्गलश्रेण्यर्थं श्रीशारदापरमेश्वरी उपस्थिता आसीत् । भक्ताः सुनादस्वरं श्रुत्वा भजनानि गायन्तः अत्युत्साहेन स्वर्णरथोत्सवकार्यक्रमे भागम् अवहन् । कुम्भाभिषेकदिनानन्तरम् अतिरुद्रमहायज्ञः शतचण्डीयज्ञः कोटिकुङ्कुमार्चनं चतुर्वेदपारायणं च चतुर्दशदिनपर्यन्तं श्रीशारदापरमेश्वर्याः नूतने देवालये सफलं प्राचलत् । अतिरुद्रमहायज्ञे १२१ ऋत्विजः रुद्रप्रश्नम् ११ वारम् ११ दिनेभ्यः उद्गायन्ति स्म, आहत्य १४६४१ वारम् । अनन्तरं रुद्रहोमः ११ पण्डितैः ११ दिनानि यावत् कृतः । एतस्मिन्नेव समये रुद्रशिवाय पूजा पञ्चपण्डितैः क्रियमाणा आसीत् । आहत्य, अतिरुद्रमहायज्ञे १३७ ऋत्विजः भागं स्वीकृतवन्तः । शतचण्डीयज्ञे कोटिकुङ्कुमार्चने चतुर्वेदपारायणे च भारतात् अनेके पण्डिताः भागं गृहीतवन्तः । भगवद्गीताश्लोकस्पर्धा अपि आयोजिता आसीत् । तथा च एकस्मिन् दिने भक्ताः सम्पूर्णभगवद्गीतायाः पारायणं कृतवन्तः ।


इदानीम् अपि भक्ताः पृच्छन्ति ``ईदृशः कुम्भाभिषेकमहोत्सवः अमेरिकादेशे एतस्मिन् काले वस्तुतः प्राचलत् किम् ? भारते अपि ईदृशकार्यक्रमस्य आयोजनं बृहत्कार्यम् एव । भारतात् १७५ पण्डितानाम् आगमनं कथम् आयोजितम् अभवत् ?'' इति । यथा देवी इच्छति तथैव भवति । गुरूणाम् आशीर्वादैः असम्भवमपि संभाव्यते । श्रीशारदापरमेश्वरी महाराज्ञी इव वज्ररत्नमुकुटं धृत्वा, स्वर्णरथे उपविश्य, १७५ पण्डितैः सह, शोभमानदेवालयम् अलङ्करोति स्म । अस्माकं सौभाग्यं यत् सा अमेरिकादेशस्य देवालये सज्जनेभ्यः ब्रह्मविद्यां दातुम् उपस्थिता अस्ति ।



या विद्यादायिनी देवी ऋष्यशृङ्गपुरवासिनी
करुणामयी श्रीमहाराज्ञी सर्वसौभाग्यदायिनी ।
अमितप्रकाशितजननी स्वर्णरत्नसिंहासनेश्वरी
सा पातु मां हे शर्वाणि श्रीशारदा परमेश्वरी ॥१॥

या मोक्षप्रदायिनी देवी काश्मीरपुरवासिनी
ज्ञाननिलया श्रीमहाराज्ञी सर्वमङ्गलकारिणी ।
सद्गतिदर्शिनी-अम्बा तु ब्रह्मविद्यासकलेश्वरी
सा पातु मां हे मृडानि श्रीशारदा परमेश्वरी ॥२॥

या वीणाधारिणी देवी पोकोनोगिरिवासिनी
हंसवाहिनी श्रीमहाराज्ञी-आनन्दामृतदायिनी ।
विश्वभ्रमणकारिणी विद्यालङ्कृतजगदीश्वरी
सा पातु मां हे भवानि श्रीशारदा परमेश्वरी ॥३॥


श्रीशारदापरमेश्वर्यै नमः ।
ज्योत्स्ना कलवार्

भारतस्य प्रतिनिधिः विवेकानन्दः ।

वाग्देवीं सरस्वतीं मनसा प्रणम्य ``अमेरिका-देशस्य भगिनीभ्रातरः'' इत्युक्त्वा १८९३-तमे संवत्सरे सेप्टेम्बर्-मासस्य ११ दिनाङ्के भाषणम् आरब्धवान् भारतस्य सनातनहिन्दुधर्मस्य प्रतिनिधिः स्वामी विवेकानन्दः । यावत् एतत् वाक्यं तेन उक्तं तावत् झटिति तत्र विद्यमानाः द्वित्रसहस्रं जनाः सर्वे उच्चैः करताडनं कुर्वन्तः उत्थितवन्तः । यदा सर्वे निमिषद्वयानन्तरम् आसनेषु उपविष्टवन्तः तदा विवेकानन्दः भाषणम् अनुवर्तितवान् । अतीव पुरातनस्य हिन्दुधर्मस्य विविधानि मतानि समीकृत्य तस्य सारांशं श्रीमद्भगवद्गीतायाः ``ये यथा मां प्रपद्यन्ते तान् तथैव भजाम्यहम्'' इत्यस्य श्लोकस्य रूपेण प्रदर्शितवान् । एतद् अनुसृत्य ``प्रपञ्चे विविधेषु धर्मेषु मतेषु च कलहः मा भवेत् । अस्याः सभायाः उद्देशः तदेव भवतु'' इत्युक्त्वा समापितवान् । parliament of religions मध्ये दत्तेन एतेन व्याख्यानेन विवेकानन्दः बहु-प्रसिद्धिं प्राप्तवान् । तदनन्तरं सः तस्मिन् सम्मेलने पञ्चषानि भाषणानि दत्तवान् । तस्य भाषणेषु जनानां महती प्रीतिः आसीत् । विवेकानन्दस्य भाषणं श्रोतुम् उत्सुकाः भागिनः आदिनं सम्मेलने उपविशेयुः इति मन्यमानाः सभाधिकारिणः विवेकानन्दस्य व्याख्यानं दिनान्ते आयोजयन्ति स्म । दिनान्ते अपि यदा सः उपन्यासं ददाति स्म तदा प्रकोष्ठः पूरितः भवति स्म । न केवलं धर्मसम्मेलने अपि तु बहिरपि वार्तापत्रिकासु तस्य प्रसिद्धिः प्रवृद्धा । सर्वत्र ``भारतस्य हिन्दुसन्न्यासी'' इति नाम्ना भित्तिपत्राणि दृश्यन्ते स्म ।


चित्रम् - www.vedantaberkely.org

मे-मासे एव सः भारतात् निर्गत्य अमेरिकादेशं प्राप्तवान् । अतीव सुन्दरं तं देशं दृष्ट्वा विवेकानन्दः मुग्धः अभवत् । आकाशं स्पृशन्ति उन्नतानि भवनानि आश्चर्येण पश्यन् मनुष्याणां शक्तिं श्लाघते स्म । विज्ञानस्य उपयोगेन जीवने कियत् सौख्यं भवति इति तेन अवगतम् । चिकागो-नगरं प्राप्य सः ज्ञातवान् यत् धर्मसम्मेलनं सेप्टेम्बेर्-पर्यन्तं न आरभ्यते । सः तु सन्न्यासी । आध्यात्मिकविषयेषु यावत् ज्ञानं तावत् संसारव्यवहारे नैव खलु ! सेप्टेम्बेर्-पर्यन्तं कुत्र निवसेत्? तथा च चिकागो-नगरे व्ययः अधिकः । तत्र जीवनं कठिनमेव । स्वस्यधर्माधिपतेः परिचयपत्रेण विना सम्मेलने प्रवेशः नास्ति इति अपि तेन ज्ञातम् । हिन्दुधर्मस्य तु एकः धर्माधिपतिः न वर्तते । परिचयपत्रं कुतः प्राप्स्यते? अतः सर्वं भगवते समर्प्य चिकागो-नगरात् बोस्टन्-नगरं गतवान् । तत्र हार्वर्ड् विश्वविद्यालयस्य कैश्चन प्राध्यापकैः सह तस्य संपर्कः अभवत् । तेषु प्रोफ़ेसर् जान् रैट् इति महोदयेन सह विवेकानन्दस्य स्नेहः प्रवृद्धः । तस्य महती इच्छा आसीत् विवेकानन्दः धर्मसम्मेलनं गच्छतु इति । ``किन्तु मम समीपे परिचयपत्रं नास्ति'' इति निवेदितवान् विवेकानन्दः । तदा जान् रैट् महोदयः अवदत् ``हे स्वामिन् ! भवतः परिचयः आवश्यकः चेत् सूर्यस्य ज्वालनाधिकारः कुतः इति प्रक्ष्यते इव'' इति । तदनन्तरं विवेकनन्दाय परिचयपत्रमपि दत्तवान् । तस्मिन् लिखितं आसीत् - ``एषः अस्माकम् अमेरिकादेशस्य सर्वेभ्यः विद्वद्भ्योऽपि उत्तमः विद्वान् अस्ति'' । एतत् नीत्वा विवेकानन्दः चिकागो पुनः गतवान् । तत्राऽपि तस्य विचित्रवस्त्रधारणकारणेन अनेकान् अपमानान् अनुभूतवान् । एवं कष्टानि सोढ्वा कथमपि parliament of religions प्राप्तवान् । अद्य अज्ञातः भिक्षुकः श्वः जगत्प्रसिद्धः स्वामी !


सम्मेलनानन्तरम् अमेरिकासमाजे ख्यातिः प्राप्ता । न केवलं विवेकानन्देन अपि तु यावत्भारतदेशेन भारतीयधर्मेण संस्कृत्या च । पार्लिमेन्ट् ओफ़् रिलिजियन्स् द्वारा भारतस्य प्राचीनसंस्कृतेः आधुनिकपश्चिमस्य वैज्ञानिकसंस्कृत्या सह मेलनं संभवम् आसीत् । यस्मिन् काले विज्ञानप्रभावात् धर्मस्य आध्यात्मिकस्य च ग्लानिः वर्तते स्म तदा विवेकानन्दस्य विदेशप्रवासेन अन्धविश्वासरहितायाः पवित्राध्यात्मिकतायाः पुनरुज्जीवनं सार्थकम् अभवत् । तस्य प्रभावः इदानीमपि स्पष्टं दृश्यते ।
लोककल्याणार्थं यावत् आवश्यकता विज्ञानस्य तावत् धर्मस्य अपि इति विवेकानन्देन दर्शितम् । पाश्चात्यसमाजः विवेकानन्दम् आश्चर्येण पश्यति स्म । तदानीन्तन भारतस्य अधोगतिः एव लोकेन दृष्टा । भारतदेशः आङ्लदेशस्य दासदेशः अपि । तादृशे देशे उपयोगकरं किं वा लभ्येत? विवेकानन्दस्य आविर्भावेन अन्यदेशानां भारतं प्रति दृष्टिकोणे परिवर्तनं जातम् । अनेके तत्त्वज्ञाः समाजसेवकाः वैज्ञानिकाः इत्यादयः विवेकानन्दस्य मित्राणि अभवन् ।


सर्ववेदान्तस्य चतुर्विधान् पुरातनान् योगान् लोकाय पाठितवान् विवेकानन्दः । भगवद्गीतायां भगवता बोधितः कर्मयोगः सर्वोपनिषत्सु ऋषिमुनिभिः कथितः ज्ञानयोगः पतञ्जलिमहर्षिणा दर्शितः राजयोगः नारदमुनिना प्रोक्तः भक्तियोगः च विवेकानन्देन आधुनिकभाषया उपदिष्टाः । अमेरिकादेशे आङ्ग्लदेशे युरोपखण्डे च पर्यटनं कुर्वन् प्राचीनं धर्मं जगते पाठितवान् आचार्यः विवेकानन्दः । केषाञ्चन शिष्याणाम् अपि सः आध्यात्मिकशिक्षणं कृतवान् ।


किन्तु तस्य हृदयं तु भारतस्य दीनस्थितेः विषये एव मग्नम् । अत्र अमेरिका देशे धनस्य जलवत् व्ययः तत्र भारते विस्तीर्णं दारिद्र्यम् । यद्यपि राजभवनमिव गृहे अतिथिरूपेण निवसति स्म तथापि स्वदेशस्य परिस्थितिं चिन्तयन् अश्रूणि स्रावयन् शय्यां त्यक्त्वा भूतले एव निद्राति स्म । यत् किञ्चिदपि धनं तेन लब्धं तत् सर्वं भारतस्य अभिवृद्ध्यर्थं व्ययीकरोति स्म । सः इच्छति स्म यत् पाश्चात्यविज्ञानसामर्थ्येन भारतस्य अभिवृद्धिः भवेत् अपि च भारतस्य आध्यात्मिकज्ञानेन अन्यदेशानां कल्याणं भवतु इति । एवं परस्परसाहाय्येन लोककल्याणं भवतु इति ।


चतुर्णां वर्षाणाम् अनन्तरं तस्य मनः भारतं प्रत्यागन्तुम् उत्सुकम् अभवत् । १८९७-तमे संवत्सरे सः आङ्ग्लदेशात् भारतं प्रति यात्रा नौकायानेन आरब्धवान् । निर्गमनात् पूर्वम् एकः सज्जनः विवेकानन्दम् अपृच्छत् ``स्वामिन्, एतावन्तं कालं वैभवपूर्णेषु पश्चिमदेशेषु वासं कृत्वा इदानीं पुनः धनरहितभारतं प्रति भवतः कीदृशः विचारः?'' इति । विवेकानन्दः अवदत् ``अत्र आगमनात् पूर्वं भारते मम प्रीतिः आसीत् । किन्तु इदानीं मम कृते भारतं पुण्यभूमिः अस्ति परमपवित्रतीर्थस्थलम् इव अस्ति च । तस्य प्रत्येकः अणुः अपि मम कृते पवित्रतमः'' इति ।

भारते विवेकानन्दस्य प्रभावः कथम् आसीत् इति अग्रे पश्यामः ।


हरि चन्दन् मन्त्रिप्रगड

श्रीपद्मावतीरमणामृतम्

भारतदेशस्य भक्तिसम्प्रदायः अति प्राचीनः अस्ति । पुराणकालादारभ्य सङ्गणकयन्त्रादिभिः पूरितेऽस्मिन् कालविशेषेऽपि अयं सम्प्रदायः सर्वत्र व्याप्तः संवर्धितः च प्रवर्तते । श्रीमद्रामायणभागवतादि भक्तिरससंबोधकानि महाकाव्यानि एव अस्य संस्थितेः प्रधाननिदानानि सन्ति । एतादृशान् मूलग्रन्थाननुसृत्य परकालभक्तवर्याः भक्तिवर्धकप्रबन्धान् अनेकासु भाषासु विरचय्य अस्य सम्प्रदायस्य प्रसारणमकुर्वन् । तेषु गोदा, मीरा, भद्राचल-रामदासः, तुकारामः, पुरन्दरदासः, चैतन्यादयः सुप्रसिद्धाः सन्ति । ईदृशेषु भक्तशिरोमणिषु महाकवेः जयदेवस्य नाम वैशिष्ट्येन विराजते । जयदेवः गीतगोविन्दम् इति विख्याताम् अनुपमां पदावलीं व्यरचयत् । अस्य कवेः, अपि च तेन विरचित-गीतगोविन्दस्य विषये संक्षेपेन लिख्यते ।


जयदेवस्य जन्म द्वादशशताब्द्याम् अभवत् । तस्य पितुः नाम भोजदेवः, मातुः नाम रामादेवी इति गीतगोविन्दस्य चरमभागे स एव वदति - ``श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य...'' । जयदेवस्य जन्मस्थलम् ओडिसा-प्रदेशे अस्ति उत वङ्ग-प्रदेशे इति दीर्घकालपर्यन्तं चर्चाः प्राचलन् । परन्तु इदानीम् अनेकेषाम् ऐतिहासिकानां मतमस्ति यत् ओडिसा-प्रदेशे, पुरी-नगरस्य समीपे केन्दुबिल्वो नाम ग्रामे जयदेवः अजायत । अस्य कवेः जीवनस्य केचन निर्देशाः गीतगोविन्दे एव सन्ति । माधव पट्नायक् नाम षोडशशताब्दीयः लेखकः अपि जयदेवस्य चरितमलिखत् । स्वल्पवर्षीयः एव जयदेवः वेदान्तशास्त्रपारङ्गतः अभवत् । सः विशेषविद्याप्राप्त्यर्थं कूर्मपतको नाम नगरं गत्वा काव्य-सङ्गीत-नाट्यशास्त्रेषु च नैपुण्यं प्राप्तवान् । अनन्तरं तस्मिन्नेव विद्यालये सः काव्य-शास्त्राणि पाठितवान् इत्यपि तत्प्रान्तीय-शिलाभिलेखनतः जानीमः । जयदेवस्य प्रियतमा भार्या पद्मावती पुरीजगन्नाथक्षेत्रे नर्तकी आसीत् । ``जयति पद्मावतीरमणजयदेवकविः...'' इति तस्य पत्न्याः परिचयं स एव गीतगोविन्दे कारयति ।


``श्रीवासुदेवरतिकेलिकथासमेतमेतं करोति जयदेवकविः प्रबन्धम् ।'' इति काव्यस्य मुखबन्धे कविना सूचितमस्ति । इत्थं गीतगोविन्दकाव्यस्य प्रधानविषयाः सन्ति कृष्णेन सह गोपिकानां रतिकेलयः, केशवस्य विरहे राधिकायाः विप्रलम्भज्वरः, अपि च राधामाधवयोः सम्भोगशृङ्गारः । गीतगोविन्दे द्वादशसर्गाः, तेषु २४ गीतानि च सन्ति । एतानि गीतानि अष्टपद्यः इति विख्यातानि, यतः प्रत्येकस्मिन् गीते अष्टपदानि वर्तन्ते । काव्ये त्रीणि मुख्यपात्राणि भवन्ति - कृष्णः, राधा, राधायाः सखी च । अनेकेषां व्रजनारीणाम् अमुख्यपात्राणि अपि वर्तन्ते । काव्यस्यारम्भे श्रीकृष्णस्य गुणातिशयप्रशंसारूपेण शृङ्गाररसरहितगीते द्वे स्तः । अनयोः दशावतारगीतम् अति प्रसिद्धमस्ति । तदनन्तरं काव्यस्य मुख्यभागः प्रारभ्यते । प्रथमतया गोपिकाभिः सह विलासकुतूहलेन नृत्यतः पीताम्बरस्य विषये विरहतापेन पीडितां राधिकां सूचयति सखी (``विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते'') । अनन्तरमसौ सखी दामोदरस्य स्थानं गत्वा ``सा विरहे तव दीना'' इति राधिकायाः विरहवेदनां तस्मै निवेदयति । तच्छ्रुत्वा सोऽपि राधिकां प्रति गच्छति । परन्तु राधा विलम्बेनागतवते कृष्णाय प्रणयकोपेन कुप्यति । तदनन्तरं मदनाग्निदग्धो मुरारिरपि ``प्रिये! चारुशीले! मुञ्च मयि मानमनिदानम्'' इति प्रत्यनुयाचति, पटुत्वेन राधां प्रसादां करोति च । अन्ते सम्भोगनिरतयोः राधामाधवयोः आनन्दानुभवः माधुर्येण वर्णितः । इत्थं प्रेमरसार्द्रशब्दैः गीतैः च राधावल्लभस्य मनोहरत्वं विलासनिपुणतां च विवृणोति महाकविरयम् ।


परन्तु ईदृशस्य प्रणयकाव्यस्य भक्तिसम्प्रदायेन सह कः सम्बन्धः इति प्रश्नः जायेत । शास्त्रज्ञानामभिप्राये जयदेवादिभिः भक्तकविभिः वर्णितशृङ्गाररसः लौकिककामाज्जनितकन्दर्पशृङ्गारः इति न मन्तव्यः । भक्तिशृङ्गारः इत्येतस्य नाम । अर्थात् परमात्मजीवात्मनोः आनुषङ्गिकसम्बन्धः एव नायकनायिकाभावेन भक्तानां मनसि परिणमति इति ते वदन्ति । अनया दृष्ट्या गीतगोविन्दस्य पात्राणि ईक्षामहे चेत् कृष्णः तु परमात्मा । राधिकायाः पात्रं जीवात्मनः प्रतिनिधित्वेन भवति । केशवस्य विरहे राधिकायाः विरहतापः तु भगवतः वियुक्तस्य जीवात्मनः स्थितिं प्रदर्शयति । अस्मिन् दर्शने सख्याः पात्रस्य अपि विशेषतात्पर्यः भवति । एषा सखी सर्वदा कृष्णस्य विषये राधां सूचयित्वा, राधायाः विरहवेदनां हरिं सूचयित्वा च नायकनायिकयोः घटककार्यं करोति । तस्मात् सा सखी परमात्मजीवत्मनोः घटककार्यं क्रियमाणस्य गुरोः वा ज्ञानिनः प्रतिनिधिः इति सूक्ष्मार्थं व्याख्यान्ति केचन साम्प्रदायिकाः । एतादृशः भक्तिशृङ्गाररसः श्रीमद्भागवतपुराणादारभ्य प्रयोगे अस्ति । आधुनिककवीनां कृतिषु अपि ईदृशः शृङ्गाररसः दृश्यते । उदाहरणार्थं सप्तदश-शताब्द्याम् अनेकानि शृङ्गाररसयुक्तपदानि विरचितवतः क्षेत्रय्यस्य विषये विश्ववाण्यामेव एकं लेखनमासीत् ।


बशोली चित्रम् - www.exoticindiaart.com

भारतदेशे गीतगोविन्दस्य व्याप्तिः, प्रबलता च अभ्यधिके स्तः । रचनानन्तरं स्वल्पकाले एव अस्य काव्यस्य कीर्तिः अन्येषु प्रदेशेषु अपि आतनोत् । उदाहरणार्थं द्वादशशताब्द्याम् एव पृथ्विराज-चौहान-नाम्नः राजस्थाननृपस्य राजकविः गीतगोविन्दस्य प्रस्तावं करोति । गुजरात-प्रदेशे अपि एकस्मिन् मन्दिरे जयदेवस्य विषये त्रयोदश-शताब्दीयं शिलाभिलेखनं दृश्यते । जगत्प्रसिद्धे पुरीजगन्नाथक्षेत्रे जयदेवस्य समकालादारभ्य अद्यापि गीतगोविन्दस्य गीतानि अभिनीतानि सन्ति । ओडिसी, मणिपुरी, कथकली, भरतनाट्यम् इत्यादिषु नाट्यपद्धतिषु अभिनयार्थं गीतगोविन्दस्य गीतानि बहुशः उपयुज्यन्ते ।

गीतगोविन्दकाव्यं काश्मीरप्रदेशे बशोली नाम चित्रलेखनशैलीं प्रैरयत् । कर्णाटकसङ्गीत-कार्यक्रमेषु अष्टपदीनां प्रामुख्यता, प्रसिद्धिः च भवतः । ऊत्तुक्काडु वेङ्कटकविः नाम कर्णाटकसङ्गीतपद्धतेः प्रसिद्धवाग्गेयकारः अष्टादशशताब्द्यां जीवति स्म । सः एकस्यां प्रसिद्धकृतौ जयदेवस्य कीर्तिं गायति इत्थं - (पूर्वीकल्याणी रागः) ``पद्मावतीरमणं जयदेव-कविराज-भोजदेवसुत-पद्मपाद-स्मरणं कुरु मानस...'' । अस्य कृतेः चरमपङ्क्तौ ``समान-रहित-गीतगोविन्दकाव्यम्'' इति गीतगोविन्दस्य अनुपमवैशिष्ट्यं प्रकटीकरोति वेङ्कटकविः । चैतन्यः, मीरा इत्यादयः परकाले जाता भक्ताः अपि गीतगोविन्देन विपश्चिताः आसन् ।


काव्यस्य मुखबन्धे जयदेवः गीतगोविन्दं पठितुमस्मान् आह्वयति -

यदि हरिस्मरणे सरसं मनः
यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं
शृणु तदा जयदेवसरस्वतीम् ॥

एतदनुसृत्य सुमनसः सर्वे श्रीपद्मावतीरमणामृतमनुभूय मोदन्तामिति आकाङ्क्षामहे ।


कृष्णः जगन्नाथः

पुस्तकपरिचयः


दृष्टिदानम्
कन्नडमूलम् - डा. दोड्डिरिवेङ्कटगिरिरावः
संस्कृतानुवादः - जनार्दन हेगडे


कार्यालये सम्भवितात् अपघातात् आन्ध्यं प्राप्यते विकासेन । कदाचित् तस्य सुमत्या सह सम्पर्कः भवति । दयाघृणादिभावान् अप्रदर्शयन्ती सुमतिः तस्मै अरोचत । स्वस्य काचित् गतिः भवतु लोकोपवादः मास्तु इति विचिन्त्य विवाहः प्रस्तापितः विकासेन । तावति तस्मिन् अनुरक्ता सुमतिः विवाहं अङ्गीकरोति । यद्यपि विकासदृष्ट्या विवाहः तु केवलं आनुकूल्यार्थं कल्पितः सम्बन्धः सुमतिः कथं तस्य प्रीतिं प्रेम च सम्पादयति इति विषयः अस्याः कथायाः ।

ललितया शैल्या अनूदिता अस्ति कथा जनार्दनहेगडेवर्येण । कथा रमणीया इत्यतः पुस्तकं पठनीयमेव । पठनेन संस्कृतभाषाज्ञानवर्धनम् अपि भवति ।

पुस्तकं samskritabharati.org तः प्राप्तुम् शक्यम् ।

सुभाषितम्

न वेत्ति यो यस्य गुणप्रकर्षं
स तं सदा निन्दति नात्र चित्रम् ।
यथा किराती करिकुम्भजातां
मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥


अन्वयः - यः यस्य गुणप्रकर्षं न वेत्ति, सः तं सदा निन्दति । अत्र चित्रं न । यथा किराती करिकुम्भजातां मुक्तां परित्यज्य गुञ्जां बिभर्ति ।

तात्पर्यम् - यथा व्याधपत्नी गजकुम्भस्थलस्थस्य मौक्तिकस्य मूल्यम् अजानती मौक्तिकं त्यक्त्वा गुञ्जां सञ्चयति तथैव यदि कश्चित् अन्यस्य गुणान् न जानाति तर्हि सः तं अन्यं सर्वदा तिरस्करोति इत्यत्र विचित्रं किमपि नास्ति । रत्नकारः एव रत्नस्य मूल्यं जानाति खलु ।

गुञ्जा - सस्यविशेषः यस्य बीजम् आकर्षकं रक्तवर्णं भवति ।

कोऽस्ति सर्वोत्तमः भारतीयः ?

२००२ तमे वर्षे आङ्ग्लदूरदर्शनसंस्था (बीबीसी) ``१०० सर्वोत्तमाः आङ्ग्लेयाः'' नाम कार्यक्रमं प्रसारितवती । आङ्ग्लेयानाम् इतिहासे जनाः कं सर्वोत्तमं मन्यन्ते इति निश्चयीकर्तुं निर्वर्तितस्य कस्यचित् निर्वाचनस्य परिणामः अस्मिन् कार्यक्रमे प्रसारितः अभवत् । अतीव जनप्रियस्य एतस्य कार्यक्रमस्य निर्वाचने दशलक्षाधिकाः जनाः भागम् अवहन् । एतस्मिन् जनाः अन्तर्जालेन दूरवाण्या च भागं स्वीकर्तुं शक्तवन्तः ।


अन्ते द्वितीयविश्वयुद्धसमये देशस्य प्रधानमन्त्री विन्स्टन्-चर्चिल्-महोदयः सर्वोत्तमः आङ्ग्लेयः इति प्रतिजातः । द्वितीयं स्थानं यन्त्रज्ञः इसम्बार्ड् ब्रूनेल्, तृतीयं स्थानं राजकुमारी डयना च प्राप्नुताम् । न्यूटन् शेक्स्पियर् आदीनां महाङ्ग्लेयानाम् अपेक्षया राजकुमार्याः डयानायाः विवरणं बह्वीः भ्रुवः वक्र्यकरोत् । जनप्रियाः एव उत्तमाः सञ्जाताः इति बहूनाम् अभिप्रायः ।


२००५ तमे वर्षे अमेरिकादेशेऽपि एतादृशः कार्यक्रमः एकः प्रसारितः अभवत् । तत्रापि लिङ्कन् वाशिङ्ग्टन् आदीनाम् अपेक्षया यदा रानल्ड्-रेगन् महोदयः सर्वश्रेष्ठः अमेरिकीयः उद्घोषितः तदापि महान् विवादः महती चर्चा च अश्रूयेताम् । कतिपयेभ्यः मासेभ्यः पूर्वम् आल्झैमर्-व्याधिग्रस्तस्य रेगन्-वर्यस्य मरणात् जनानां मनसि यत् कार्पण्यं सञ्जातम् आसीत् तस्मात् एव सः लिङ्कन्वर्यस्य अपेक्षया सङ्कीर्णरूपेण विजयं प्राप्नोत् इति केचन चिन्तयन्ति ।


तदनन्तरं यदा केनडा फ्रान्स् जर्मनी इत्यादिषु देशेषु एतादृशः कार्यक्रमः प्रचालितः तदापि जनसमूहतः पूर्वानुगुणप्रतिक्रिया उपलब्धा ।


एतस्मात् वयं जानीमः यत् कः सर्वश्रेष्ठः इति विषयस्य स्थिरम् उत्तरं बहुशः किमपि नास्ति । किन्तु एतस्मात् प्रश्नात् यः विमर्शः जनितः सः बोधकः मनोरञ्जकः चापि । अस्य लेखनस्य पठितारः प्रायः कः सर्वश्रेष्ठः भारतीयः इति विषये अधिकाम् उत्सुकतां प्रदर्शयिष्यन्ति ।


सर्वेभ्यः देशेभ्यः भारतस्य इतिहासः अद्वितीयः अपूर्वश्च, यः पञ्चसहस्रवर्षेभ्यः विना अन्तरायम् अनुवर्तते । अस्मिन् सुदीर्घे काले भारतमाता महतः राज्ञः विदुषः ऋषीन् तेजस्विनः तत्त्वज्ञान् बहून् प्रसूतवती । परम् अशोकः हर्षः अक्बर् इत्यादिषु राजसु वाल्मीकिः व्यासः कालिदासः जयदेवः ठाकुरः इत्यादिषु कविषु पिङ्गलः पाणिनिः आर्यभटः भास्करः चरकः सुश्रुतः इत्यादिषु वैज्ञानिकेषु कपिलः पतञ्जलिः बुद्धः महावीरः नानकः गान्धिः इत्यादिषु तत्त्वज्ञेषु कं सर्वश्रेष्ठं मत्वा वृणुयाम ? चिन्तयामि यत् अस्माकं वरणं भारतस्य आत्मतत्त्वं प्रदर्शयेत् यत् तस्य वेदेषु उपनिषत्सु च उल्लिखितम् अस्ति । अपि च वृणुयाम तं यः प्रधानरूपेण तस्य सहदेशवासिनां जीवनेषु प्रगाढं सुपरिवर्तनम् उत्पादितवान् । एतौ अंशौ मनसि निधाय जगद्गुरुम् आदिशङ्कराचार्यं `सर्वोत्तमः भारतीयः' इति पदव्या सत्करोमि ।


चित्रम् - www.chinmayasanjose.org

यदा सः ७८८ तमे वर्षे अजायत तदा भारतस्य महती वैदिकपरम्परा ग्लानस्थितौ आसीत् । भारतस्य सनातनधर्मः यः तस्याः परम्परायाः मूलम् आसीत् सः अन्ततः विविधासु शाखासु भिन्नः भूत्वा तासां परस्परकलहात् दुर्बलः जातः । बहिर्भागतः बौद्धजैनमतयोः समाह्वानं सम्मुखीकृत्य चापि सः क्षीणः जातः ।


अल्पे एव वयसि समस्तशास्त्रपारङ्गतः शङ्करः परिव्राजकरूपेण देशाटनं कृत्वा तस्य अद्वैतसिद्धान्तं जनान् अबोधयत् । ब्रह्मसत्यं जगन्मिथ्यं जीवः ब्रह्मा नापरः इति तत्त्वम् अध्यापयन् देशस्य इतरतत्त्वज्ञान् वितर्कविवादे पराजितवान् । तस्य विजयः आसीत् जनमनहृदयसङ्ग्रामे । उपनिषदां सारः अद्वैतः एव इति प्रमाणीकुर्वन् सः भारतस्य षड्दर्शनेषु वेदान्तस्य प्राधान्यं प्रतिष्ठापितवान् । सः अद्वैतस्य प्रचारणाय भारतस्य चतसृषु दिक्षु चतुरः मठान् अनुष्ठापितवान् । द्वात्रिंशद्वर्षीयस्य तस्य अकालमरणानन्तरं ते तस्य जीवनकार्यं निर्वहन् अद्यावधि वर्तन्ते ।


तस्य प्रभावतः अद्य समग्रभारततत्त्वदर्शनः वेदान्तश्च उभावपि परस्परपर्यायवाचकौ शब्दौ सञ्जातौ । केचन इतिहासज्ञाः मन्यन्ते यत् ऋते शङ्गकरस्य उपस्थितेः भारतस्य आध्यात्मिकपरम्परा बौद्धीयमार्गम् अनुसरिष्यत् इति ।

सः यावदुत्कृष्टः तत्त्वज्ञः तावदेव अद्भुतः कविरपि आसीत् । सामान्यानां जनानां भक्तिभावनां जनयितुं सः अनेकानि स्तोत्राणि गीतानि च रचितवान् । एषु आनन्दलहरी शिवानन्दलहरी सौन्दर्यलहरी इत्यादीनि काव्यानि जगतः रमणीयतमासु काव्यरचनासु परिगण्यन्ते ।


एवमहम् एतं मलयजं महत्कवितत्त्वविदं भारतस्य वरिष्ठं मन्ये । किन्तु एषः तु मम अभिप्रायः एव । वदन्तु भवताम् अभिप्राये कोऽस्ति सर्वोत्तमः भारतीयः ?



राज् कोठारु

भारत-अमेरिकयोः परमाणुशक्तिसम्मतिः

अनतिदूरे काले भारत-अमेरिकादेशयोः परमाणुशक्तिसम्मतेः कार्याभिवृद्धिः सञ्जाता । अस्याः सम्मतेः प्रगतिः बहुभ्यः वर्षेभ्यः वर्धमाना प्रस्तुतस्थितौ प्रायः निश्चितसत्रे वर्तते । कार्यमिदं कथं प्राचलत्, अस्य कर्तारः के, के च प्रशंसार्हाः इति श्रोतव्यः ज्ञातव्यः विषयः । अस्मिन् लेखने सम्मतेः स्थूलपरिचयकल्पनस्य प्रयत्नः क्रियते ।



दीर्घकालपर्यन्तम्

प्रायः त्रिंशत्वर्षात् पूर्वं भारते इन्दिरागान्धीशासनेन प्रथमपरमाणुपरीक्षा कृता शान्त्यात्मकेन अभिधानेन । किम् अन्ये हिंसात्मक-परीक्षां कुर्वन्ति इति मा प्राक्षीः ! अग्रिमपरीक्षाः तु वाजपेयीशासनेन पञ्चषेभ्यः संवत्सरेभ्यः पूर्वं कृताः । ताभिः परीक्षाभिः भारतीय-वैज्ञानिकाः स्वकार्यसिद्धतायाः कृतसमीक्षणाः तान्त्रिकं वैज्ञानिकं च औन्नत्यं प्राप्नुवन् । तथा विश्वस्य निन्दां श्रुण्वन् भारतः अनुबन्धान् (sanctions) अन्वभूत् । परमाणुपरीक्षया विश्वस्य हानिरेव जायते, इतोऽपि अधिकं शस्त्रस्पर्धा एव फलम् एवमादि बहुविधाः निन्दाः क्षिप्ताः अन्यैः राष्ट्रैः । भारतसर्वकारः राष्ट्रान् परिदेवयन्, स्वक्लेशान् निवेदयन्, भारतीयपरिस्थितेः अवगमनं याचमानः यथाशक्ति अग्रिमविचारस्य उपस्थापनम् अकरोत् । न केवलं सर्वकारः संभाषणे रतः, परन्तु बहवः सामन्यभारतीयाः अपि विवक्षां प्रकटयन्ति स्म । तदा एकस्यां निशायाम् एव अनेके विदुराः जाताः इव आसीत् । परीक्षया कुपिताः अन्ये राष्ट्राः भारतस्य विवरणेन न तु सन्तुष्टाः । तथापि भारतेन प्रारम्भः कृतः । अपि च एतत् कार्यं केवलं वाजपेयीशासनेन सञ्चालितः इति न । तस्मात् पूर्वमपि अन्यानि नारसिंहरायादीनि शासनानि एतादृशकार्येषु शनैः शनैः कार्यप्रगतिं साधितवन्तः । साफल्यात् वञ्चिताः अपि नष्टचेतस्काः नाभवन् । किन्तु क्षमया दीर्घकालं यावत् अन्यान् राष्ट्रान् भारतीयदृष्ट्यभिमुखं कर्तुम् अगतोत्साहानि भारतीयशासनानि यतन्ते स्म ।



नैरन्तर्यम्

अथ अन्यैः राष्ट्रैः अनुबन्धिते भारते सचिव-जस्वन्त्-सिंहस्य अधिकारी-स्ट्रोब्-टाल्बट्-महोदयस्य च संभाषणानि आरब्धानि । सचिवस्य प्रमुखचर्चाविषयाः आसन् भारतस्य परमाणुपरीक्षाकारणानां स्पष्टीकरणं च परमाणुयोजनावबोधनं च । क्रमशः तयोः चर्चाः अभ्यवर्धन्त । ताभिः चर्चाभिः स्ट्रोब्टाल्बट्-महोदये भारतस्य परिस्थितेः अवधारणं सञ्जातं भारतस्यैव दृष्ट्या । एतस्य कल्पनम् अत्यावश्यकाय अभूत् यतः तस्मात् कालात् पूर्वं नैरन्तर्येण भारत-अमेरिकयोः परमाणुशक्तेः संभाषणं नासीत् । टाल्बट्महाभागः गच्छति काले एताः चर्चाः आधारीकृत्य पुस्तकमलिखत् ।


तादृशचर्चा वर्तमानेन मनमोहनसिंहशासनेन अग्रे नीता । मनमोहनमहाभाग-बुष्‌महोदययोः दृष्टिसाधर्म्ये जाते अनयोः देशयोः परमाणुशक्तिसम्मतिः भवितुम् अर्हतीति सिद्धम् । भारतः उपत्रिंशत्संवत्सरानन्तरं परमाणुशक्त्यनुबन्धात् विमुक्तः भवेत्, अन्यैः राष्ट्रैः अनुमोदितशक्तिः स्यात् इति निश्चितमनाः बुष्‌महोदयः स्वशासनाय तस्योद्देशस्य साधनाय अध्वानं दर्शयित्वा भारत-अमेरिकयोः संबन्धस्य प्रगतिम् अकल्पयत् । अपि च सम्मतिरियं विश्वस्य अन्यैः देशैः सहापि भारतस्य नवसंबन्धस्य उद्घाटनं दीपज्योतिरिव अकरोत् । यद्यपि सम्मतिः पूर्णतया एतावत् पर्यन्तं (अस्य लेखनस्य समये) न फलितं तथापि या प्रगतिः कृता सा श्लाघनीया । अस्मात् स्थानात् सम्मतिसिद्धिः भवत्येव इति श्रुतवाक् ।



सत्कृतिः

अनया परमाणुशक्तिसम्मत्या साध्याः अनेके सन्ति । इतः पूर्वं भारतीयवैज्ञानिकाः इतरेषां साहाय्यं विना संशोधनं कुर्वन्तः तान्त्रिकाभिवृद्धिं साधयन्तः स्वकल्पितशक्तिं प्रदर्शितवन्तः एव । विश्वसाहाय्यं विना प्रगतिः शक्यापि, मन्दं भवेत् । अपि च विदितविषयाणां पुनर्वीक्षणं भवति ।


सम्मतेः साफल्यात् भारतीयवैज्ञानिकाः इतरवैज्ञानिकैः संभाषन्ते । परस्परविचारविनिमयं कुर्वते । वर्षाकाले यथा घनमेघेषु त्यक्ततोयेषु अन्तर्भूतेषु सूर्यकिरणानि भुविं स्पृष्ट्वा नवजीवनं कल्पयन्ति तथा सिद्धौ सम्मतिसाफल्ये नष्टानुबन्धाः भारतीयवैज्ञानिकाः पुनरुदितचेतस्काः विश्वासवर्धके प्रशंसनीये कार्ये निमग्नाः भवन्ति । ततः वैज्ञानिकी तान्त्रिकी च अभिवृद्धी सञ्जायेते । तदभिवृद्धेः परिणामः भारतस्य कीर्तिपताका इव राजते । विज्ञानिनः विश्वमञ्चे पात्रत्वं लब्ध्वा ह्रीं विना प्रगतिं प्रदर्शयेयुः ।



दार्ढ्यम्

अद्य विद्यमानायां सम्मत्यां मुख्यांशाः एवं सन्ति । भारतः चतुर्दश परमाणूत्पादककेन्द्राणि अन्ताराष्ट्रियगणस्य परीक्षायै व्यवस्थाप्य परमाण्विन्धनम् उपगन्तुम् अर्हति । एतानि केन्द्राणि विहाय अन्यानि कानिचन केन्द्राणि यथापूर्वं संशोधनायैव । तत्र इतरेषां वीक्षणं न भविष्यति । सर्वेषु केन्द्रेषु स्वेच्छया एव भवितव्यमिति चेत्, इतरेषां देशानाम् अङ्गीकारः न भवत्येव । किञ्चित् प्राप्तुं किञ्चित् दातव्यमिति । सन्धिधर्मः सः । तथापि मूलभूतविषयेषु पुनरुक्तिर्न भविष्यति । तेषु मूलांशेषु वज्रादपि कठोराणीव वर्तन्ते ।


आहुः वामपङ्क्तयः न इति । गतकालेन बद्धशृङ्खलाः ते अमेरिकया कमपि संबन्धं नेच्छन्ति । तेषां मनसि संबन्धराहित्यम् एव दार्ढ्याय । तदसत् । कालाय तस्मै नमः इति गणयन्तः कालमहावाते कुशरा इव आनताः दृढमूलाः जीवन्तः जयन्ते । तरवः स्तम्भाः इव महावातम् अतितर्तुम् असमर्थाः भिन्दन्तः म्रियन्ते । अतः अमेरिकायाः उपस्थितिं दृष्ट्वा सम्मतिम् अदृष्ट्वा विरोधकाराः हानिकारकाः एव । तन्न एतेषां दार्ढ्यम् । परं स्तब्धत्वम् । हन्त हन्तेति वदामि ।


वामपङ्क्तीनां विरोधम् अतिक्रम्य अन्यदेशानां प्रश्नानां समाधानं कृत्वा भारतीयसर्वकारः सम्मतेः अङ्गीकाराय कार्यकरणाय च महता प्रयतते । तथा अस्मिन् अभ्यासे अनेकानि भारतीयशासनानि कार्यरतानि आसन् ।


उच्यते खलु अभ्यासः दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः इति ।



नरेशः कुन्तूरु

मुद्रिकारहस्यम् - ३

पूर्वं...
एका शकुन्तलानाम्नी युवती महाराजदुष्यन्तस्य राजसभायामागत्य राजानमुक्तवती - भवान् मम पतिः, तस्मान्मां भार्यामङ्गीकुरु । राजा दुष्यन्तः तामपाजानीत । शकुन्तला गुप्तचरशिखामणेर्घुण्डीराजस्य साहाय्यमयाचत । सोऽपि प्रस्तावमङ्गीकृतवान् । स सेवकं चतुराक्षमाहूयाब्रवीत् - राजभवनाद्यथाकथञ्चिदपि ज्ञानं कुरु यदि कतिपयदिवसपूर्वं राजा कण्वाश्रमं गत आसीन्न वेति । राज्ञः सारथिश्चतुराक्षस्य परिचित आसीत् । तेन ज्ञातं - त्रिचतुर्मासपूर्वं राजा कण्वाश्रमं गतवनासीत् । घुण्डीराजः सूक्ष्मान्वेषणदृष्ट्या कण्वाश्रमं गतः । तत्र प्रियंवदादिभिः कन्याभिस्सह वार्तालापमकरोत् । सहसैव कण्वर्षिमागच्छन्तमालोक्य कन्यास्ततो निलीनाः ।

इदानीं...


कण्वमुनिर्वृद्ध आसीत्, अतिपाटविकः । वितृष्णवाचा अवोचत् - किं कुर्याम्, ममाश्रम एवंविधं किञ्चित् प्रतिवर्षमेकवारं द्विवारं घटत्येव । मया किं करणीयम् ? नागरिका विलासिनो युवान आगत्य कन्येच्छया आश्रमं परितो भ्रमन्ति । सीत्कुर्वन्ति, सीटीर्वादयन्ति । वर्तमानयुग आश्रमाणामपि शान्त्या निर्वाहो न भवति । पूर्वमेवं नासीत् । कस्यचिदपरस्य विषये किं वाच्यं, स्वयं दुष्यन्तोऽपि शकुन्तलया..., यां मेनका परित्यज्य गता मया च पालिता संवर्धिता च । पाखण्डी विश्वामित्रः, ऋषिम्मन्यो राजगृहं गत्वा महद्धनं प्राप्याप्येकां कन्यां न पालयितुं शक्नोति । किञ्चित्कालपूर्वमेवैकस्मिन् यज्ञे स मया दृष्टः । शकुन्तलाविषयं प्रकृत्य मया स उक्तः - कन्याया विवाहः करणीयः, धनं देहीति । स उक्तवान् - अहं तु तं प्रसङ्गं मनसो विस्मारितवान् ।


मयोक्तम् - भो वृद्ध, अपि न लज्जसे ऋषिः सन्नप्येवं भाषमाणः । मेनकया सहामोदविहाराय भवान्, सन्ततिं च संवर्धयितुमहम् । धूर्तोऽसि त्वम्, तपसः पाखण्डमाचरसि । स्त्रियं दृष्ट्वा कौपीनबन्धनमुन्मुक्तम् । मां पश्य, वर्षेभ्य आश्रमं प्रवर्तयामि, न कदापि एकमपि काण्डमभवत् ।


किन्तु भवानेव ज्ञापयतु श्रीघुण्डीराज, मयागन्तॄणां किं करणीयम् । दुष्यन्तः शकुन्तलां विवाह्य नगरं निवृत्तः । मयाश्रमं प्रतिनिवृत्तेन ज्ञातम् ।


एतेनाश्रमस्य निन्दा प्रवर्तते - घुण्डीराज आह ।


अरे त्यजतु । जनाः सन्ततीरुत्पाद्य अत्र त्यक्त्वा गच्छन्ति । तेषां निन्दा न प्रवर्तते, अहं ताः सन्ततीः पालयामि, मम निन्दा प्रवर्तते । विचित्रो लोकप्रसादः । अत एव मया शकुन्तलां दुष्यन्तगृहं नयन्तः शिष्या उक्ताः - यदि दुष्यन्त एनां न स्वीकरोति, तत्रैवेयं विसर्जनीया, नाश्रमममानेया । चिन्त्यतां घुण्डीराजमहोदय, अहमृषिः, अन्यान्यपि मम कर्तव्यानि सन्ति ।


अपि न सा मुद्रिका लभ्यते या दुष्यन्तेन दत्तासीत् - घुण्डीराजोऽपृच्छत् ।


अरे, अलम् मुद्रिकया । सम्मुखं स्थिता पञ्चहस्ता नारी नाभिज्ञाता, मुद्रिकां कथमभिज्ञास्यति । पुनरपि मया स्पष्टं कथनीयं यन्मुद्रिकात्र न लुप्ता, मार्गे क्वचिद्विलुप्ता । मां तु प्रतीयते - शकुन्तलां पतिगृहं नयद्भिरेतैः साधुभिः सा मुद्रिका चोरिता नगरे च विक्रीता । अद्यैव प्रातस्ते प्रतिनिवृत्ताः । अहं तान् दुष्टान् पृच्छामि - शकुन्तलां दिवसचतुष्टयपूर्वं दुष्यन्तसविधे त्यक्त्वा कुत्रैतावान् कालो यापित इति । श्यालाः न किञ्चिदप्युत्तरन्ति ।


किञ्चित्कालानन्तरं कण्वाश्रमाद्बहिरागच्छन्तं घुण्डीराजं कश्चिन्मुखबद्धं कृत्वा कृपाणं च पृष्ठे स्थाप्य उक्तवान् - तूष्णींभूय चलतु, गुप्तचरमहोदय ! किञ्चिद्दूरं नयनबद्धमेव नीत्वा स एकस्मिन् स्थाने उपवेशितः । मुखबन्धनेऽपगते तेन दृष्टं यदाश्रमकन्या हसन्त्यः परितः स्थिताः । नहीदं कथनीयं भवति यद् घुण्डीराजस्तस्मिन् दिने गन्धर्वविवाहमकृत्वा कण्वाश्रमादागन्तुं न शक्तोऽभवत् ।


कण्वाश्रमे प्रियंवदायाः प्राप्तिं विना न किञ्चिदन्यल्लब्धं घुण्डीराजेन । स्वस्थानं प्रति निवर्तमानेन घुण्डीराजेन राज्ञो रथो दूरतो दृष्टः । स चतुराक्षमाह - कथमत्र राजा, अपि स कण्वाश्रमं गच्छति ? न कण्वाश्रमम्, अपि तु सिद्धयोगिन आश्रमम् । त्रिचतुर्मासेभ्यः स तत्र प्रतिपक्षं एकवारं द्विवारं वावश्यं गच्छति ।


अत्र किञ्चिद्रहस्यमिव प्रतीयते ।


घुण्डीराजो गुप्तं रथादवतीर्याश्रमभवनमारूढः । एको योगीराज एकया सुन्दर्या सहितस्तिष्ठति स्म, अयं च नातिचिरं प्राप्तो दुष्यन्तः करौ बद्ध्वा योगिनश्चरणयोः प्रणतस्तिष्ठति स्म । योगी उवाच - श्रूयते कण्वाश्रमादेका कन्या तव साम्राज्ञीपदलिप्सया राजसभायामागतासीत् ।


सत्यं श्रूयते, किन्तु मया सर्वथा तिरस्कृता ।


बाढम्, बाढम् इत्युक्त्वा सुन्दरीमुद्दिश्य योगिनोक्तम् - तत्स्थानं तु मम मायायै सुरक्षितम् ।


दुष्यन्तः स्मितवान् । स मायामपश्यत् । घुण्डीराजोऽपि मायामपश्यत् । सा हि शकुन्तलायाः सौन्दर्यमतिशय्य विराजते स्म । घुण्डीराजेनावगतम् - यस्माद्राजा एनामधिकसुन्दरीमिच्छति, तस्मादेव शकुन्तलामपजानीते ।


नवम्यां तिथौ यावच्छक्यं धनमत्रानय । तस्यामेव रात्रौ बलिर्भविष्यति । तदन्तरं त्वं निष्कण्टकं राज्यं प्राप्स्यसि ।


यथा गुरोराज्ञा इत्युक्त्वा राजा प्रस्थितः ।


किन्तु सहसैव घुण्डीराजस्य चलनेन ध्वनिरभवत् ।



(अनुवर्तते)

Friday, July 18, 2008

अलम् अधिकप्रचारेण

प्रसारमाध्यमानां प्रभावः अगाधः । प्रतिदिनं वयं वृत्तपत्रिकाः अन्तर्जालवार्तापत्रिकाः वा पठामः दूरदर्शनं पश्यामः च प्रायः । एतेषां साहाय्येन देशस्य विभिन्नेषु प्रदेशेषु घटितानां घटनानां विषये ज्ञातुं शक्नुमः । न केवलं देशस्य, परन्तु विश्वस्य कस्मिन्नपि कोणे घटितायाः घटनायाः वार्ताः अपि क्षणेषु एव प्राप्तुं शक्यम् । अस्माकम् अन्यत् इन्द्रियमिव वर्तन्ते एतानि माध्यमानि । एभिः वयं जगत् ईक्षामहे । एतेभ्यः प्राप्ताभिः वार्ताभिः कमपि विषयम् अधिकृत्य अस्माकम् अभिप्रायः रचितः भवति । अतः सुविदितस्य जनसमूहस्य रचनायां प्रसारमाध्यमानां महत् पात्रम् अस्ति ।
अनया महत्या शक्त्या काचित् विलक्षणा स्थितिः जनिता अस्ति । अन्तर्जालादिभिः माध्यमैः सहस्राणां जनानां सम्पर्कं कर्तुं शक्यम् । काचिद्वार्ता शीघ्रमेव प्रसिद्धताम् आप्तुम् अर्हति । सर्वस्य अपि “अहं प्रसिद्धः भवेयम्” इति इच्छा भवति प्रायः । मम वार्ता प्रसारमाध्यमेषु प्रकाशिता भवतु इति सर्वे वाञ्छन्ति । केचन स्युः ये कथञ्चित् अपि प्रसिद्धतां साधयितुम् अभिलषन्ति । तदर्थं विचित्राणि कार्याणि क्रियन्ते कदाचन । प्रसारमाध्यमानि अपि विचित्रायै घटनायै आद्यतां यच्छन्ति । अतः जनाः विचित्रतरं कार्यं कर्तुं प्रयतन्ते । केषाञ्चन चिन्तनम् इत्थं प्रायः -

घटं भिन्द्यात् पटं छिन्द्यात्
कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण
प्रसिद्धः पुरुषो भवेत् ॥

कथञ्चित् प्रसिद्धेन पुरुषेण भवितव्यम् । तदर्थं घटं भिन्द्यात् अथवा पटं (वस्त्रं) छिन्द्यात् । ततोऽपि विचित्रं कार्यं कुर्यात् आवश्यकतायां सत्याम् । रासभस्य (गर्दभस्य) आरोहणं कृत्वा वा प्रसिद्धतां प्राप्नुयात् !! Youtube जालस्थाने विद्यमानानां चलच्चित्राणां दर्शनेन ईदृशाः जनाः सन्ति इति तु प्रमाणितं भवति ।
कदाचित् संस्थाः स्वकार्यस्य प्रचारार्थं माध्यमानाम् उपयोगं कुर्वन्ति । तत्र तु नास्ति दोषः । परन्तु यदि प्रचारः एव संस्थायाः मुख्यः ध्येयः भवेत्, तदर्थमेव अधिकः श्रमः क्रियते चेत् ? सत्यं यत् जनानाम् आकर्षणार्थं प्रचारः आवश्यकः । प्रचारं विना तस्य कार्यस्य लाभम् अधिकाः न प्राप्नुयुः । आसक्ताः अपि अज्ञानात् संस्थायाः कार्यक्रमेषु भागं वोढुं न शक्नुयुः । किन्तु प्रचारार्थं क्रियमाणस्य श्रमस्य काचित् सीमा भवतु । प्रारम्भे अवश्यं प्रचारः क्रियतां परन्तु कार्यस्य एव सर्वदा आद्यता स्यात् । ईषत् अपि साधितं चेत् तस्य प्रचारः करणीयः इति नास्ति । कश्चित् शिशुः यदा प्रथमवारं पद्भ्यां चलति तदा सर्वे तद्दृष्ट्वा आनन्दिताः भवन्ति, प्रोत्साहं कुर्वन्ति च । परन्तु एकवर्षानन्तरम् अपि सः बालः पद्भ्यां चलति इति वार्तां को वा श्रोतुम् इच्छेत् ?
अल्पस्य अपि कार्यस्य प्रचारं श्रुत्वा जनाः जुगुप्सिताः अपि भवेयुः । कथ्यते ननु -
सम्पूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वं
गुणैर्विहीनाः बहु जल्पयन्ति ॥

यथा सम्पूर्णः कुम्भः शब्दं न करोति, तथैव ज्ञानी विद्वान् अपि अधिकं गर्वं न करोति । गुणैः विहीनाः एव अर्धः घटः इव अधिकं शब्दं कुर्वन्ति, अधिकं भाषन्ते च ।
कार्यम् उत्कृष्टं चेत् प्रचारः तु भवति एव । यः जनः संस्थायाः कार्यक्रमे भागं वहति सः अन्यान् सूचयति । एवं सूचिताः प्रायः अग्रिमकार्यक्रमे भागं वहन्ति । ते पुनः अन्यान् सूचयन्ति । एवं जनमुखेन प्रचारस्य यावान् प्रभावः भवितुम् अर्हति अन्येन केनापि माध्यमेन तावन्तं प्रभावं साधयितुं कठिनम् । ईदृश्याः viral marketing योजनायाः उदाहरणानि अनेकानि विद्यन्ते । यदा google संस्थया gmail ई-पत्र-साधनम् आरब्धं तदा एवमेव कृतम् । यः कश्चित् तत् प्राप्तुं न अशक्नोत् । केवलं तस्य साधनस्य उपयोक्ता कश्चित् निमन्त्रणं प्रेषयति चेत् एव तत् प्राप्तुं शक्यम् । तथापि अद्य तस्य उपयोगिनः अनेके । अत्र सूक्ष्मः अंशः अस्ति - यदि तस्य साधनस्य उपयोक्त्रे तत् साधनं न रोचते तर्हि सः अन्येभ्यः निमन्त्रणपत्रं न प्रेषयति । तत् साधनम् उत्तमं चेत् एव प्रेषयति ननु ? एवं यदि वस्तु उत्कृष्टं, कार्यक्रमः उत्कृष्टः तर्हि जनमुखेनैव तस्य प्रचारः भवति । तदर्थम् अधिकः प्रयासः न आवश्यकः । विचित्राणि प्रचारकार्याणि न आवश्यकानि । कार्यस्य, सेवायाः च विषये अवधानं दीयताम् ।
अस्माभिः संस्कृतच्छात्राणां प्रोत्साहः करणीयः इति चिन्तयित्वा पत्रिकाप्रकाशनेन यत् प्रथमं पदं स्थापितं तस्य प्रचारः जातः । बहवः अस्मान् प्रोत्साहितवन्तः अपि । तदर्थं वयं कृतज्ञाः । परन्तु तदेव स्मरन्तः अजागरूकाः न भवेम । इदानीम् अनया पत्रिकया एकसंवत्सरः समापितः । बाल्यावस्था अतीता इति मन्यामहे । अग्रे एतस्याः विकासः भवतु । जनानां या अपेक्षा अस्ति तां पूरयितुं प्रयतामहे । तदर्थम् अस्मिन् (व्यासपूर्णिमावसरे) गुरुपूर्णिमावसरे गुरुज्येष्ठानाम् आशीर्वादाः याच्यन्ते । सर्वेषाम् अपि साहाय्यं याच्यते । यदि पत्रिकायाः गुणवत्तां वर्धयितुं भवतां सूचनाः सन्ति, तर्हि कृपया ताः vishvavani [at speaksanskrit [dot] org सम्पर्कसूत्रं प्रति प्रेषयन्तु । यदि भवद्भ्यः पत्रिका रोचते तर्हि भवतां मित्राणि सूच्यन्ताम् !


-- संपादकः
अविनाशः वर्णः

यत्स्वल्पमपि तद्बहु

एकस्मिन् ग्रामे रामः श्यामः इति मित्रद्वयं वसति स्म । रामस्य पिता कृषकः आसीत् । श्यामस्य पिता ग्रामे धनिकतमः व्यापारी आसीत् । रामश्यामौ तयोः बाल्यकाले सर्वदा मिलित्वा एव पठतः स्म क्रीडतः स्म च । प्राथमिक-विद्याभ्यासानन्तरं श्यामः उन्नतविद्याभ्यासार्थं ग्रामात् प्रस्थितवान् । परन्तु निर्धनस्य गृहे परिपोषितः रामः उन्नतविद्यालयं गन्तुं न शक्तवान् । तस्मिन् समये कुटुम्बपोषणस्य दायित्वम् अपि तेन वोढव्यम् आसीत् । अतः सः सर्वकारीय-कार्यालये लिपिकार-वृत्तिं प्राप्य जीवनं निर्वहति स्म ।
कानिचित् वर्षाणि अतीतानि । श्यामः उन्नतविद्याभ्यासं समाप्य एकां संस्थां व्यवस्थापितवान् । श्यामः व्यापारे निपुणः एव । तथापि यथा कथञ्चित् प्रगतिः साधनीया इति मत्वा व्यापारे दुर्नीतेः प्रयोगात् न अपसृतवान् । प्रभृतिकाले तस्य संस्था प्रभूतलाभान् प्राप्य बहुराष्ट्रिय-संस्थायां (multi-national company) पर्यवर्तत । श्यामस्य बन्धुमित्रगणं तस्य धनम् अधिकारं च दृष्ट्वा एव तस्य गौरवं करोति स्म, न तु स्नेहात् । व्यापारकारणतः व्यस्तः सन् श्यामः स्वपुत्रयोः पोषणे श्रद्धां न अददात् । अतः तौ भ्रष्टौ जातौ ।
रामस्य जीवनं तु भिन्नरीत्या प्रचलति स्म । सः कालान्तरं पदोन्नतिं प्राप्य ग्रामाधिकारी अभवत् । ग्रामजनाः तं “सज्जनः धर्मबद्धः” इति अश्लाघन्त । याचकः मित्रं वा शत्रुः वा इति अचिन्तयन् एव सः साहाय्यं करोति स्म । तस्य औदार्यं ग्रामे विख्यातम् । पितुः संरक्षणे संवर्धितौ रामस्य पुत्रौ सदाचारौ आस्ताम् । यद्यपि तस्य गृहे धनलक्ष्मीः बहुवारं न आगच्छत् तथापि संतोषलक्ष्मीः तु सर्वदा अतिष्ठत् ।
परन्तु कदाचित् रामः अनुतापम् अनुभूतवान् - “मम मित्रं श्यामः महाकार्याणि कृतवान् । तस्य नाम जगद्विख्यातम् । मां तु कूपस्थं मण्डूकमिव मम ग्रामजनान् विहाय अन्यः कोऽपि न जानाति । मम जीवनस्य सार्थकता नास्ति । मम निर्धनतायाः कारणात् मम पत्नी पुत्रौ च कष्टान् अनुभवेयुः । ते मनसि मह्यं क्रुध्येयुः” इति विचिन्त्य अखिद्यत ।
केभ्यश्चन वर्षेभ्यः अनन्तरं रामश्यामौ वृद्धौ अभवताम् । कालक्रमेण श्यामस्य भ्रष्टाचाराः विश्वविदिताः अभवन् । तस्य व्यापारः धनं कीर्तिः च क्षीणाः अभवन् । तस्य बान्धवाः वा मित्राणि वा तस्य साहाय्यं न कृतवन्तः । पत्न्या पुत्राभ्याम् अपि तिरस्कृतः सः स्वग्रामं पुनरागत्य एकाकी उषितवान् । रामः तु पुत्रपौत्रैः सह सगौरवं वार्धक्यं यापयति स्म । श्यामस्य अवस्थां ज्ञात्वा रामः अखिद्यत । मित्रं सान्त्वयितुं, तस्य साहाय्यं कर्तुं च सः एकस्मिन् दिने श्यामस्य गृहं गतवान् ।
मित्रं दृष्ट्वा श्यामः अवदत् - “मया दोषः कृतः । अहं धनेन जीवनं सार्थकं भवेत् इति चिन्तितवान् । परन्तु तत् अनृतम् इति आवयोः जीवनं दृष्ट्वा अवगतम् । सन्मार्गे गच्छन् नरः यथाशक्ति स्वल्पमेव साधयेत् अपि तत् बहु । दुष्टान् परितोषयित्वा, भ्रष्टाचारान् कृत्वा, अन्यान् पीडयित्वा महाकार्याणि कुर्याम चेदपि अन्ते कृतानां दुष्क्रियाणां फलानि अनुभवेम एव_।” मित्रस्य वचनैः अनुतापात् निवृत्तः रामः तृप्त्या गृहं गतवान् ।

अकृत्वा परसन्तापम् अगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं यत् स्वल्पमपि तद्बहु ॥


-- मैथिली वुटुकुरु

सङ्गणकेषु देवनागर्या कथं लिख्यते ?

विविधेषु प्रसङ्गेषु एषः प्रश्नः पृच्छ्यते अनेकैः । सङ्गणकेषु देवनागर्या लेखितुं अनेके तन्त्रांशाः (softwares) विद्यन्ते । तेषु केचन अत्र निरूप्यन्ते :
१. ITRANS नाम काचित् वर्णव्यवस्था निर्मिता अस्ति । बहवः तन्त्रांशाः एतां व्यवस्थाम् अनुसृत्य आङ्ग्लभाषायाः वर्णान् देवनागर्यां परिवर्तयन्ति । तेषु प्रायः प्रमुखः ॐकारानन्दाश्रमस्य Itranslator अस्ति । (http://www.omkarananda-ashram.org/sanskrit/itranslator2003.htm)
२. Baraha नाम तन्त्रांशेन अपि देवनागर्या लेखितुं शक्यते । एतस्य किञ्चित् भिन्ना वर्णव्यवस्था अस्ति । (http://www.baraha.com)
एतयोः द्वयोः वर्णव्यवस्थयोः सङ्ग्रहः अत्र अस्ति - http://www.speaksanskrit.org/other/transliteration.pdf
३. बहुषु O/S-तन्त्रांशेषु किमपि साधनम् उपलब्धम् एव भवति । अधिकविवरणार्थं पश्यताम् - http://en.wikipedia.org/wiki/Help:Multilingual_support_(Indic)

पदबन्धः - ३



वामतः दक्षिणम्


१) मधोः वंशे जातः कृष्णः सम्बोध्यताम् ।
३) कुबेरस्य राजधानी ।
४) एषा अस्ति सहोदरी
६) जरासन्धस्य राज्यम् ।
८) पर्वतस्य पुत्री पार्वती ।
९) एषः शब्दः सुलभः एव ।

उपरिष्टात् अधः


१) अनया माप्यते ।
२) विसर्गहीनः ईदृशः पतिः लभते ?
३) नीचः सम्बोध्यताम् ।
५) नीरे जाता कमलम् ।
७) पलाशाश्वत्थखदिराः - एते विपर्यस्ताः विद्यन्ते ।
८) अनिलस्य मित्रम् अग्निः ।

पदबन्धस्य साधु उत्तरं जुलै मासान्त्यात् पूर्वं येन प्रेष्यते तस्य नाम अग्रिमाङ्के प्रकाशिष्यते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।

‘पदबन्धः - २’ इत्यस्य साधूत्तर-प्रेषकौ -

१. मुकुन्दः (सिंगपोर्)
२. जि. एस्. एस्. मूर्तिः (बेङ्गळूरु)






'पदबन्धः-२' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) त्रियामा ३) रावणः ४) वीथिका ६) वरद ८) मेनका ९) जननी
उपरिष्टात् अधः -
१) त्रिकोणः २) मायावी ३) राघवः ५) काशिका ७) दनुज ८) मेदिनी

सुभाषितम्

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥

पदविभागः - साधूनाम्, दर्शनम्, पुण्यम्, तीर्थभूताः, हि, साधवः, तीर्थम्, फलति, कालेन, सद्यः, साधुसमागमः ।

अन्वयः - साधूनां दर्शनं पुण्यं [यतः] साधवः तीर्थभूताः हि । तीर्थं फलति कालेन [परन्तु] साधुसमागमः फलति सद्यः ।

तात्पर्यम् - जनाः तीर्थयात्रां कृत्वा पुण्यं प्राप्नुवन्ति । तथैव सज्जनैः सह मिलित्वा पुण्यं प्राप्नुवन्ति । तीर्थस्य फलं नाम पुण्यं बहुकालानन्तरं वा अग्रिमजन्मनि वा एव प्राप्यते । सज्जनानां दर्शनेनैव पुण्यं सहसा लभ्यते । अतः सज्जनानां दर्शनं वरम् ।

प्रहेलिका

अद्य कः वासरः?

कश्चन पुरुषः - चिन्तयामः तस्य नाम सुधीरः इति । सः सप्ताहे एकस्मिन् दिने एव सत्यं वदति । अन्येषु षट्-दिनेषु असत्यं वदति । तस्य वाक्यत्रयं पश्यतु ।

परह्यः - अहं मङ्गलवासरे बुधवासरे च असत्यं वदामि ।
ह्यः - अद्य शुक्रवासरः वा भानुवासरः वा सोमवासरः वा अस्ति ।
अद्य - अहं गुरुवासरे शनिवासरे च असत्यं वदामि ।

सुधीरः कस्मिन् दिने सत्यं वदति ? अद्य कः वासरः ?

-- अरुणः शङ्करः

मुद्रिकारहस्यम्

(गते अङ्के)
घुण्डीराजः प्रस्तावं स्वीकृतवान् ।
चतुराक्षमाहूय चोक्तवान् - एतत्सर्वं नाधिगच्छामि । शकुन्तला सत्यं कथयति, अथवा राजानं पाशयितुं स्त्रीचरित्रं करोति । यद्येषा न मायां करोति तर्हि न जाने क इदं करोति । कदाचित् कण्व एव स्यात् । दुष्यन्तः शकुन्तलां किमर्थं न स्मरति । सत्यमेव स तां विस्मृतोऽथवा नाटयति । अपीयं सैव शकुन्तला यां स आश्रमे विवाहितवान् । अप्ययं स एव दुष्यन्तः ? यदि नायं स एव दुष्यन्तः, तर्हि कण्वाश्रमं गत्वास्याः कन्यायाः कौमार्यं भङ्क्त्वा को निवृत्तः ? किन्तु सोऽभिज्ञारूपेण मुद्रिकामपि तु दत्तवान् ! सा मुद्रिका कुत्रास्ति ? सम्भाव्यते शकुन्तलां दुष्यन्तस्य राजगृहं प्रस्थितं दृष्ट्वा स एव जनस्तां मुद्रिकामप्यपहृतवानिति । अस्माभिरियं समस्या सर्वप्रकारैश्चिन्तनीया भविष्यति । त्वं गच्छ, राजभवनाद्यथाकथञ्चिदपि ज्ञानं कुरु यदि कतिपयदिवसपूर्वं राजा कण्वाश्रमं गत आसीन्न वेति ।
राज्ञः सारथिश्चतुराक्षस्य परिचित आसीत् । तं सारथिमवलोक्य चतुराक्षोऽपृच्छत् - त्वं राजानं सदैव मृगयार्थं नयसि, कदाचिदृषीणामाश्रमानपि नयसि न वा ।
किमर्थमेवं पृच्छसि ।
केचित् साधवो गतदिवसे भषन्ते स्म यद्राजा मृगयाव्यसनी, न मुनीन् कदापि पश्यति ।
सर्वथा मिथ्यां भषन्ते ते । सिद्धयोगिनो मठे तु स पक्ष एकवारं गच्छत्येव ।
कुत्रायं मठः ?
कण्वाश्रमपथ्येव तु वर्तते । त्रिचतुर्मासपूर्वं राजा कण्वाश्रममपि गतवनासीत् । ऋषिस्तत्र नासीत् ।
कतिपयप्रहरांस्तत्र यापयित्वा स रात्रौ सिद्धयोगिनो मठे शयनमकरोत् । स आश्रमो राजानमत्यर्थमप्रीणात् । तत एव कालाद्राजा तमाश्रमं प्रायशो गच्छति । एते मुनयोऽसत्यं भषन्ते राजा न तान् पश्यतीति ।
दुष्टा एते साधव इत्युक्त्वा चतुराक्षः प्रस्थितः ।
यद्यपि राज्ञः कण्वाश्रमगमनं सिद्धमासीत्, तथापि घुण्डीराजः सूक्ष्मान्वेषणदृष्ट्या कण्वाश्रमं मध्याह्ने गतः । काश्चित् कन्याः स्मेराननाः परस्परं जल्पन्त्यो वृक्षान् सिञ्चन्ति स्म । वस्तुतस्त्वेताः कन्याः स्वभावप्रेरिताः यं कञ्चिदप्याश्रममागच्छन्तं पुरुषमवलोक्य वृक्षसिञ्चनव्याजेन कण्वमुनेर्दृष्टिमन्धीकृत्य सहजभावाननाटयन् । कञ्चित् कालं ताः कन्या मधुरं प्रेक्ष्य घुण्डीराजोऽपृच्छत् - हे सुन्दर्यः, अप्ययमेव कण्वाश्रमः ?
कस्यापरस्याश्रमोऽस्मिन् भीषणवने स्यात् - इति प्रियंवदोष्णं निःश्वस्य शास्त्रीयोपायैर्नयनबाणान् प्रक्षिपन्त्यब्रवीत्_। अहं घुण्डीराजः कण्वर्षिं द्रष्टुमागतः ।



हाय्, हाय्, भवान् घुण्डीराजः ! आः मृतास्मि । भवतो विषये बहु श्रुतम् । चलतु, तत्र लतागुल्मेषु विहरिष्यावः - इति घटमेकतः प्रक्षिप्य प्रियंवदा घुण्डीराजसमीपमागता ।
गन्धर्वविवाहाय इदानीं मम कालो नास्ति ।
यदि न गन्धर्वविवाहश्चेदपरः कश्चिद्विवाहविधिर्भवतु । किन्तु चलतु । भवान् राक्षसविधौ विश्वसिति न वा यत्र कन्येच्छामपृष्ट्वैव बलात् ...ऐँ...
नहि नहि, अहमत्रर्षिं द्रष्टुमागतः ।
यद्येवं तर्हि प्रतीक्षा करणीया भविष्यति । ऋषिर्बहिर्गतः ।
अयं तत्रभवान् ऋषिस्सदैवाश्रमाद्बहिरेव वसति । यदा दुष्यन्त आगतस्तदापि स बहिरेवासीत् ।
शकुन्तलायाः सौभाग्येन अन्यथा अयं वृद्धस्तु नास्मान् कञ्चिदपि द्रष्टुं ददाति ।
सौभाग्यमथवा दौर्भाग्यम् ? अपि न जानीषे दुष्यन्तः शकुन्तलामस्वीकृतवान् ?
अरे दुष्यन्तस्य पितापि स्वीकरिष्यति ताम् । शकुन्तला तं विधुविष्यति । कण्वाश्रमस्य कन्यास्ति, नायं विनोदविषयः । दुष्यन्तसदृशा बहव आगता गन्धर्वविवाहं कृत्वा तदस्वीकरणेच्छवः, किन्तु न कोऽपि मुक्तः । एकवारं कण्ठेऽवलम्बिता चेद्याव?वनं न त्यक्षति । दुष्यन्त आत्मानं किं मन्यते !
घुण्डीराजस्तासां मुखमालोक्याचिन्तयत् - पीतकौशेयवस्त्रकुण्डलादिधारिणीनामासामाश्रमसंवृद्धानां स्वस्थदेहानां कन्यानां मण्डलान्न कश्चित् पुरुष आत्मानं सुखं मोचयितुं प्रभवति ।
सहसैव कण्वर्षिमागच्छन्तमालोक्य कन्या इतो निलीनाः।


(अनुवर्तते)

परिसरप्रेमी


सृष्टिकार्यस्य षष्ठे दिने भगवान् मानवसृष्टिं कृत्वा - ‘यत् मया एतावत् पर्यन्तं सृष्टं तत्सर्वं भवतः उपयोगार्थमेव, गच्छतु, अनुभवतु’ इति अवदत् इति बाइबल्-ग्रन्थे लिखितम् अस्ति । प्रातःकाले उत्थाय “विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे” इति चिन्त्यमाणेभ्यः भारतीय-विचारेभ्यः एषः कियान् भिन्नः अस्ति इति चिन्तनं कदाचित् करोति मनः ।
यदा अहं कार्बेट् महोदयस्य कथां प्रथमवारं मम पितामहात् श्रुतवान् तदा एषः अपि भारतीय-विचारान् केवलं कुतूहलदृष्ट्या पश्यत्सु पाश्चात्त्येषु अन्यतमः इति मम चिन्तनम् आसीत् । वयं सर्वे भारते जिम् कार्बेट् राष्ट्रिय-उद्यानस्य (Jim Corbett National Park) विषयं श्रुतवन्तः । अस्मासु केचन तत्र गतवन्तः स्युः अपि । आङ्ग्लभाषीयः जिम् कार्बेट् जन्मनः भारतीयः । नैनीताल-प्रदेशे तस्य वर्धनम् अभवत् । बाल्ये एव सः प्रकृत्याम् अनुरक्तः । यदा सः द्वादश-वर्षीयः आसीत् तदा एव पक्षिणां मृगाणां च विषये तस्य महत् ज्ञानम् आसीत् । कुतूहली, धैर्यवान् च कार्बेट् बालकः सन् अपि दण्डकारण्ये एकाकी एव अहोरात्रं सञ्चरति स्म । तस्मिन् समये नरभक्षकाः व्याघ्राः कुमाऊँ प्रदेशे जनान् पीडयन्ति स्म । तेषां संहारार्थं कृतस्य कार्यस्य अनुभवाः कथारूपेण लिखितम् अस्ति कार्बेट्-महोदयेन । तासु कथासु रुद्रप्रयागस्य नरभक्षकस्य कथा विश्वप्रसिद्धा, बह्वीषु भाषासु अनूदिता च अस्ति । रुद्रप्रयागस्य नरभक्षकव्याघ्रः सम्पूर्णकुमाऊँ प्रदेशं अष्टवर्षाणि यावत् अपीडयत् । शताधिकजनाः हताः तेन । प्रतिदिनं तस्य व्याघ्रस्य वार्ताः जगतः प्रमुख-वार्तापत्रिकासु प्रकटिताः भवन्ति स्म । मृतेषु बहवः बदरीनाथ-केदारनाथ-तीर्थस्थले गच्छन्तः यात्रिकाः आसन् । स्वप्राणान् अगणयन् कार्बेट् व्याघ्रं हन्तुं त्रिवारं प्रयत्नं कृतवान् । अन्ते १९२६ वर्षे सः सफलः अभवत् ।
परन्तु केवलं पीडानिवारणार्थं मृगया करणीया इति तस्य अभिमतम् आसीत् । जीवनस्य परार्धे सः गोलिकास्त्रं (gun) त्यक्त्वा चित्रग्राहकयन्त्रम् उपयुज्य मृगयां कर्तुम् आरब्धवान् । जीवनपर्यन्तं सः तत्रत्यानां जनानां जीवनपरिवर्तनार्थं प्रकृति-संरक्षणार्थं च प्रयत्नं कृतवान् । तस्य मरणादनन्तरमपि बहुकालपर्यन्तं तत्रत्याः जनाः कार्बेट् आगत्य तेषां कष्टनिवारणं करोति इति चिन्तयन्ति स्म । इदानीमपि कार्बेट् महोदयेन लिखितानि पुस्तकानि जनेषु प्रकृति-प्रेम जनयन्ति । कथम् अस्माभिः कृतैः दोषैः व्याघ्राः नरभक्षकाः भवन्ति इति तेषु पुस्तकेषु सः रमणीयशैल्या विवृणोति । भारतीय-आचारविचारेषु ज्ञानं गौरवं च दृश्येते तेन लिखितेषु पुस्तकेषु । तस्य स्मारकरूपेण १९५४ संवत्सरे भारतीयसर्वकारेण तदा उत्तरप्रदेशे स्थिताय अरण्याय जिम् कार्बेट् राष्ट्रिय-उद्यानम् इति नाम दत्तम् ।
लोके साहसिनः सन्ति बहवः । कल्पनासामर्थ्येन रोमाञ्चकारिणीं कथां लेखितुं समर्थाः लेखकाः अपि सन्ति । परन्तु साहसिनः तथा मनोरञ्जक-लेखकाः जनाः विरलाः । जिम् कार्बेट् तेषु एकः ।


--सिन्धूरः गणपतिः

नरेन्द्रात् विवेकानन्दः

(गते अङ्के)
सत्यान्वेषणाय नरेन्द्रः श्रीरामकृष्ण-परमहंसेन सह मेलितुं दक्षिणेश्वरग्रामं गतवान् । श्रीरामकृष्णः कोऽपि वृद्धः महासंन्यासी भवेत् इति चिन्तयन् कुतूहलेन रामकृष्णस्य गृहं प्राप्तवान् सः । किन्तु तत्र तु कालीकीर्तनानि शृण्वन् उन्मत्तः इव नृत्यन् एकः सामान्यः पुरुषः एव दृष्टः । “एषः वा तत्त्वज्ञानी?” इति नरेन्द्रः आश्चर्येण चिन्तितवान् । तस्य पुरुषस्य समीपं गत्वा “श्रीमन्, भवता भगवद्दर्शनं प्राप्तं किम्?” इति विनयेन पृष्टवान् नरेन्द्रः । श्रीरामकृष्णः झटिति प्रत्युत्तरं दत्तवान् । “आं वत्स । मया भगवद्दर्शनं प्राप्तम् । यथा अहं भवन्तम् इदानीं पश्यन् अस्मि ततोऽपि अधिकया स्पष्टतया भगवन्तं पश्यामि । सर्वे भगवन्तं द्रष्टुं शक्नुवन्ति । तेन सह वक्तुम् अपि शक्नुवन्ति । किन्तु भगवतः विचारं कः वा करोति? सर्वे पत्नी पुत्राः धनम् इत्यादीनां कृते बहूनि अश्रूणि स्रावयन्ति किन्तु भगवतः विषये कस्य वा चिन्तनम् ? यदि भगवद्दर्शनं प्राप्तुं कोऽपि रोदिति निश्चयेन तत् प्राप्स्यते” इति अतीवस्पष्टतया उक्तवान् रामकृष्णः । एतं वृत्तान्तं श्रुत्वा नरेन्द्रः चकितः अभवत् । ततः पूर्वम् एवं विश्वासेन वदन्तं कमपि सः नैव दृष्टवान् आसीत् । गम्यं प्राप्तम् ।

कालेन नरेन्द्रः रामकृष्णस्य अत्युत्तमः शिष्यः अभवत् । किन्तु तत्पूर्वं सः रामकृष्णस्य चरित्रम् अतीव-सूक्ष्मतया परीक्षते स्म । यथा सः बाल्यात् परिशीलनं विना कस्मिन्नपि विषये विश्वासं न करोति स्म तथैव रामकृष्णस्य चरित्रं बोधनानि चापि परिशील्य एव तं गुरुरिति अङ्गीकृतवान् । रामकृष्णः परमहंसः संन्यासी च । तस्य मनः वैराग्यभरितम् । “मम धनाय काचिदपि न प्रीतिः । अपि तु धनस्य अथवा लोहस्य स्पर्शेनापि मम शरीरे काचित् असहनीया प्रतिक्रिया भवति” इति रामकृष्णेन एकदा उक्तम् । एतत् वस्तुतया सत्यम् उत न इति नरेन्द्रः कथं वा जानीयात् ? एकः उपायः तस्य मनसि आगतः । यदा रामकृष्णः अन्यत्र आसीत् तदा तस्य मञ्चे एकं नाणकं नरेन्द्रः गोपितवान् । एतत् अज्ञात्वा रामकृष्णः मञ्चे उपविष्टवान् । झटिति तस्य शरीरं शिला इव शीनम् अभवत् । नरेन्द्रस्य श? भग्ना जाता । यद्यपि रामकृष्णः बाधितः तथापि सः न कुपितः । सः इच्छति स्म तस्य शिष्याः तं परीक्षेरन् इति ।
किन्तु तत्र न केवलं शिष्येण गुरोः परीक्षा अपि तु गुरुणा छात्रस्य परिशीलनम् अपि प्रचलति स्म । कदाचित् रामकृष्णः नरेन्द्रं पृष्टवान् “वत्स! भवतः श्रद्धानिष्ठाप्रगतीः दृष्ट्वा अतीवप्रसन्नः अभवम् । भवते काश्चित् योगशक्तीः ददामि । ताः उपयुज्य इह यत् इच्छति तत् प्राप्नोति । स्वीकरोति वा?” इति । “ताभिः शक्तिभिः मोक्षः प्राप्स्यते किम्?” इति पृष्टवान् नरेन्द्रः । रामकृष्णः अवदत् यत् “नैव । किन्तु मोक्षं विहाय सर्वं लभते” । “तर्हि मह्यं शक्तयः नैव आवश्यक्यः” इति स्फुटीकृतवान् नरेन्द्रः । शिष्यस्य एतेन उत्तरेण अतीव-आनन्दितः गुरुः । योगशक्तिं त्यक्त्वा मोक्षमार्गे चलनं महायोगिनः लक्षणम् ।
गुरुशिष्ययोः सम्बन्धः बहुप्रेमपूर्णः आसीत् । विचित्रः अपि । रामकृष्णः अनक्षरः ग्रामीणः सरलमनाः च । नरेन्द्रः तु अनेकविद्याशिक्षितः नागरिकः तर्कप्रेमी च । यद्यपि नरेन्द्रः शिष्येषु श्रेष्ठः तथापि सः अतिकठिनः अपि ! किन्तु कालेन सः गुरोः चरणयोः संपूर्णतया शरणं याचितवान् । क्रमशः अनेकान् आध्यात्मिकानुभवान् प्राप्तवान् च । गुरोः सन्निधौ शिष्यस्य आध्यात्मिकविकासः प्रवृद्धः जातः । “वत्स! जीवनस्य लक्ष्यं मोक्षः एव । किन्तु ततोऽपि श्रेष्ठा गतिः अस्ति यत् सर्वेषु जीवेषु भगवान् निवसति इति ज्ञानम् । जीवः शिवः इति भावयन् सर्वेषां सेवा करणीया । स एव वेदान्तसारः” इति प्रियशिष्यं नरेन्द्रं शिक्षितवान् सद्गुरुः परमहंसः रामकृष्णः । नरेन्द्रस्य सेवाभावः अभिवृद्धः । भविष्यति तस्यापि एषा एव मुख्यसूक्तिः ।


किन्तु १८८४ वर्षे नरेन्द्रस्य पिता दिवङ्गतः । परिवारस्य संरक्षणं नरेन्द्रस्य दायित्वम् अभवत् । कुटुम्बस्य पोषणे अनेकान् कष्टान् अनुभूतवान् । संसारे ईदृशानि दुःखानि भवन्ति इति सः न जानाति स्म । दैवीकृपया गुरोः आधारेण च कथमपि कुटुम्बपोषणं कृतवान् । किन्तु तस्य मनः संन्यासम् अन्विच्छति स्म । परिवारस्य परिरक्षणार्थं व्यवस्थां कृत्वा गुरोः सन्निधौ अन्यशिष्यैः सह संन्यासं स्वीकृतवान् । १८८६ संवत्सरे रामकृष्णः अपि दिव?तः । तत्पूर्वम् अनौपचारिकरूपेण नरेन्द्रस्य नेतृत्वे शिष्याणाम् एकः स?ः रामकृष्णेन एव रचितः । भविष्यति रामकृष्णमठस्य आधारः अयं स?ः एव प्रायः । गुरुरामकृष्णेन ज्वालितेन वैराग्याग्निना सर्वे शिष्याः कोल्कता-नगरे बारानगरप्रदेशे एकस्मिन् अतीवपुरातने भवने निवसन्ति स्म । तत्रैव तेषाम् आश्रमः । ततः पारिव्रजकरूपेण इतस्ततः युवसंन्यासिनः देशसञ्चारं कुर्वन्ति स्म । नरेन्द्रः अपि लोकसञ्चारनिमित्तम् आरब्धवान् । अनेकानि पुण्यस्थानानि अभिगतवान् । बहून् ग्रामान् दृष्टवान् । अनेकैः पण्डितैः राजभिः सामन्यजनैः सह च मिलितवान् । प्रवासे कदापि विवेकानन्दः इति नाम तेन स्वीकृतम् । काश्मीरतः कन्याकुमारीपर्यन्तं विवेकानन्दस्य यात्रा । अधिकतया पादचालनेन एव तस्य विहारः । अनेके जनाः तस्य अनुचराः अभवन् । वर्षत्रयस्य परिक्रमे भारतस्य पुरातन-संस्कृतिं दृष्टवान् । संस्कृतेः पराभवः अपि तेन दृष्टः । मुख्यतया जनानां दुःस्थितिं, ततोऽपि अधिकतया सामान्यजनान् प्रति समाजस्य धनिकानां शिक्षितानां युवकानाञ्च औदासीन्यं दृष्ट्वा विवेकानन्दः अतीव दुःखितः अभवत् । यत्र यत्र गच्छति स्म तत्र तत्र पुण्यभारतीयसंस्कृतेः ग्लानिरेव दृष्टा । एकत्र पाश्चात्त्यपद्धत्या शिक्षितयुवकानां भारतं प्रति अवाख्या । अन्यत्र लघुचेतसां पण्डितानां प्रजापीडनम् । जातिकुलभेदैः समाजस्य क्षयः । सर्वत्र तमः व्याप्तम् । विवेकानन्दस्य अपारदयास्वभावेन भारतस्य एतस्याः दीनस्थितेः परिहारस्य अन्वेषणम् आरब्धम् । अन्धकारे निम?तस्य भारतस्य सनातनधर्मस्य च पुनर्निर्माणं कथं भवेत् इत्येव तस्य निरन्तरचिन्तनम् । जनाः अभिवर्धनं कथं वा प्राप्नुयुः ? एवं चिन्तने निमग्नः विवेकानन्दः कन्याकुमारीं प्राप्तवान् । हिन्दुमहासमुद्रे एका शिला तेन दृष्टा । यावत्भारतस्य दक्षिणतमा शिला सा । सागरे तरित्वा शिलाम् आरुह्य भरतखण्डम् अभिमुखं कृत्वा उपविष्टवान् । तेन प्रवासे यत् यत् अनुभूतं तत् सर्वं स्मृतवान् । जनानां दुःस्थितिः धर्मस्य पराभवः सहृदयस्य अभावः इत्यादयः सर्वाः चिन्ताः तम् अबाधन्त । सः तीव्रध्याने निमग्नः अभवत् । भारतस्य संपूर्णचरित्रं भविष्यमार्गं च स्पष्टम् आलोचितवान् । समस्यानां परिहारः स्फुटः दृष्टः । भारतस्य दुःस्थितेः कारणं धर्मः न परन्तु धर्मस्य अभावः जनानाम् अविद्या च । पुनः सर्वे धार्मिकाः विद्यापूर्णाः सेवाभाविकाः च भवन्तु । तत्रैव समस्यायाः विमोचनम् । “जीवः शिवः” इति गुरुसूक्तेः अनुचरणेन एव सनातनधर्मस्य अभिवृद्धिः । सर्वे त्यागचेतसा जीवानां सेवां कुर्वन्तु । एतादृशानि चिन्तनानि विवेकानन्दस्य मनसि उद्भूतानि । किन्तु तेषां प्रचारः कथं वा करणीयः ? सः तु समाजे अनामिकः अपरिचितः संन्यासी । तस्य अनुचराः अपि युवकाः । ते प्रचारं कुर्वन्ति चेदपि के तान् श्रोतुम् इच्छन्ति? एकः उपायः तेन चिन्तितः “एतस्मिन् वर्षे अमेरिका-देशे ‘parliament of religions’ इति एकं बृहत् सम्मेलनं भविष्यति । यदि तत्र हिन्दुधर्मस्य प्रतिनिधिरिव गत्वा साफल्यं लभेय तर्हि तस्य प्रभावः भारते निश्चयेन दृश्यते ।” एवं चिन्तयन् अनुचराणां साहाय्येन अमेरिका-देशं प्रति मई ३१ १८९३ दिने यात्राम् आरब्धवान् । तत्र किम् अभवत् सर्वे जानन्ति एव । तां कथाम् अग्रिमा? पश्यामः ।

(अनुवर्तते)


--हरिः चन्दन् मन्त्रिप्रगड

प्रहेलिकायाः उत्तरम्

१) चिन्तयतु वाक्यत्रयमपि असत्यम् इति । परह्यः उक्तं वाक्यम् असत्यं चेत् सुधीरेण मङ्गलवासरे वा बुधवासरे वा सत्यं वक्तव्यम् । तथा एव अद्यतनं वाक्यम् असत्यं चेत् तेन गुरुवासरे वा शनिवासरे वा सत्यं वक्तव्यम् । परन्तु सः एकस्मिन् दिने एव सत्यं वदति । अतः द्वयमपि असत्यं न ।
निगमनम् (conclusion) - १ ---> प्रथम-तृतीयवाक्ययोः एकं सत्यम् एकम् असत्यम् ।

२) प्रथमम् अथवा तृतीयं वाक्यं सत्यम् अस्ति ।
अतः निगमनम् २ - द्वितीयवाक्यं निश्चयेन असत्यम् अस्ति - ह्यः शुक्रवासरः वा भानुवासरः वा सोमवासरः वा नास्ति ।

३) चिन्तयतु परह्यः सत्यम् उक्तं सुधीरेण इति । तर्हि अद्य उक्तं वाक्यम् असत्यम् । तथा चेत् तेन गुरुवासरे वा शनिवासरे वा सत्यं वक्तव्यम् । यतः तेन परह्यः सत्यम् उक्तं, परह्यः गुरुवासरः वा शनिवासरः वा अस्ति । तर्हि ह्यः शुक्रवासरः वा भानुवासरः वा अस्ति । परन्तु निगमनम् २ अनुसृत्य तत् अशक्यम् । अतः "प्रथमवाक्यं सत्यम्" इति अस्माकं चिन्तनं सम्यक् नास्ति ।
अतः निगमनम् ३ - प्रथमवाक्यं सत्यं नास्ति । अतः निगमनम् १ अनुसृत्य तृतीयवाक्यं सत्यम् अस्ति ।

४) तृतीयवाक्यं सत्यं चेत् प्रथमं वाक्यम् असत्यम् । तर्हि सुधीरेण मङ्गलवासरे वा बुधवासरे वा सत्यं वक्तव्यम् । अतः अद्य मङ्गलवासरः वा बुधवासरः वा अस्ति । यदि अद्य म?लवासरः अस्ति तर्हि ह्यः सोमवासरः । परन्तु निगमनम् २ अनुसृत्य तथा भवितुं न अर्हति ।
निगमनम् ४ - अतः अद्य बुधवासरः अस्ति । परह्यः सोमवासरः अस्ति । ह्यः मङ्गलवासरः अस्ति ।

चातुर्मास्यकथा

पुरासीत् ग्रेगोरीनाम क्रैस्तानां गुरुसत्तमः ।
पञ्चा? येन रचितः सर्वत्राद्योपयुज्यते ॥१॥

वर्षान्ते तस्य पञ्चा? त्वस्ति मासचतुष्टयम् ।
नाम्नां तेषां तु मासानां उद्भवस्य कथां श्रुणु ॥२॥

रचयित्वा स पञ्चाङ्गं सौरमानं पुरातनम् ।
ग्रेगोरी गुरुवर्योऽसौ चिन्तामग्नोऽभवत्ततः ॥३॥

"वर्षस्य द्वादशा मासाः ते सन्त्यद्याप्यनामिकाः ।
समीचीनानि नामानि तेषां दद्यामहं कथम्" ॥४॥

चिन्तामग्नं गुरुं दृष्ट्वा शिष्यश्रेष्ठोऽवदद्वचः ।
"एतस्य सुलभो मार्गः इदानीं दृश्यते मया ॥५॥

भवतो यद्यनुज्ञाऽस्ति तं मार्गं दर्शयाम्यहम्" ।
ततस्स गुरुणाऽऽज्ञप्तः शिष्यस्तमिदमब्रवीत् ॥६॥

"जगतस्सर्वदेशेभ्यः ज्योतिश्शास्त्रविशारदान् ।
वाग्विदश्च समाहूय समुदायो विधीयताम् ॥७॥

ये प्रदास्यन्ति मासेभ्यः सूक्तान्यप्युत्तमानि च ।
नामानि तेषां दीयन्तां विशेषाः पारितोषकाः" ॥८॥

एतच्छ्रुत्वा गुरुः प्रीतः तथैवास्त्वित्युवाच सः ।
सन्देशानथ पप्रेषुः तच्छिष्याः सर्वदिक्षु च ॥९॥

"मासनामान्वेषणार्थं समुदायो भवेदिह ।
सुनामजनकेभ्यस्तु पारितोषः प्रदीयते ॥१०॥

आयान्तु रोमनगरं ज्योतिर्वाक्शास्त्रकोविदाः ।
यत्र पञ्चा?सम्बन्धी समुदायो भविष्यति" ॥११॥

एतत्स?षणं श्रुत्वा विदुषस्सर्वदेशजाः ।
प्रययू रोमनगरं पारितोषककाङ्क्षिणः ॥१२॥

तथैव भारते जाताः दाक्षिणात्या बहुश्रुताः ।
रामपुर्या रोमपुरीं जग्मुस्तीर्त्वा महोदधिम् ॥१३॥

तेषां मध्ये महानासीत् रङ्गाचार्य इति श्रुतः ।
विदुषां भारतीयानां नेतृत्वे च प्रतिष्ठितः ॥१४॥

उद्घाटनसमारम्भम् अभूत्तत्र विजृम्भितम् ।
सम्मेलनं समुद्दिश्य ग्रेगोरीगुरुरब्रवीत् ॥१५॥

"भवन्तः पण्डितास्सर्वे नानादिग्भ्यस्समागताः ।
स्वीकुर्वन्तु ममातिथ्यं वसन्त्वत्र सुखेन हि ॥१६॥

अस्य मासस्य नामास्ति चक्रवर्तेरगस्टसः ।
अन्यमासाभिधानानि रचयन्त्विह पण्डिताः ॥१७॥

एकं संवत्सरं त्वस्मिन् वसन्तः पुटभेदने ।
मासे मासे सम्मिलित्वाऽन्वर्थनाम प्रदीयताम्" ॥१८॥

ताः श्रुत्वा ग्रेगोरेर्वाचः विदुषस्तु ननन्दिरे ।
तेभ्यस्तेभ्यस्तेन दत्तान् निवासान् प्रययुस्ततः ॥१९॥

भारतीयाश्च विद्वांसो मासमागस्त्यनामकं ।
ततस्संस्मृत्य संस्मृत्य समहृष्यन् मुहुर्मुहुः ॥२०॥

ततो द्वितीयमासान्ते पुनस्सम्मिलिता जनाः ।
अन्वर्थनाम त्वेतस्य किं भवेदिति चिन्तिताः ॥२१॥

र?चार्यस्ततोत्थाय पण्डितांस्तानुवाच ह ।
"दुस्सहं शैत्यमद्यास्ति मया षड्वस्त्रधारिणा ॥२२॥

सोढुं शक्नोमि तच्छैत्यं यद्यहं सप्तवस्त्रधृत् ।
तस्मात् सप्तांबरं नाम मासायास्मै प्रदीयताम्"॥२३॥

श्रुत्वेदं पण्डितास्सर्वे साधुसाध्विति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै पारितोषकमुत्तमं ॥२४॥

तत आगतमासे तु वायौ पवति शीतले ।
सर्ववृक्षेषु पर्णानि हरिद्वर्णं तु तत्यजुः ॥२५॥

पीतवर्णानि रक्तानि रक्तपीतानि वै बभुः ।
तन्मासस्यान्तकाले च पुनर्मिलितपण्डिताः ॥२६॥

केन नाम्ना तु मासोऽयं अन्वर्थेनाभिधीयते ।
इति चिन्तानिमग्नास्ते वदन्ति स्म परस्परम् ॥२७॥

रङ्गाचार्यो महाविद्वान् पुनरागतवान् भृशम् ।
मासोऽयं शीतलतरः गतसप्ताम्बरादपि ॥२८॥

सप्तवस्त्रधरस्सोढुं न शक्नोमि महाजनाः ।
सोढुं शक्नोमि तच्छैत्यं यद्यहं त्वष्टवस्त्रधृत् ॥२९॥

तस्मादष्टाम्बरं नाम मासायास्मै प्रदीयताम् ।
इति बुद्धिमतो वाक्यं श्रुत्वा पण्डितपु?वाः ॥३०॥

करताडनमार्गेणाश्लाघयंस्तं पुनः पुनः ।
ग्रेगोरी चापि सुप्रीतः प्रददौ पारितोषकम् ॥३१॥

तत आगतमासे तु प्रबलेन च वायुना ।
शुष्कानि पेतुः पर्णानि वृक्षांस्त्यक्त्वा ततो भुवि ॥३२॥

अन्ते तस्य च मासस्य मिलिता घनपण्डिताः ।
किं नामास्य तु दातव्यं इत्याहुस्ते परस्परम् ॥३३॥

पुनरायान्महाविद्वान् रङ्गाचार्यो जगाद च ।
एतेन वायुना शैत्यं प्रबलेनाधिकीकृतम् ॥३४॥

अष्टवस्त्रधृतेनापि न शक्यं सोढुमीदृशम् ।
तस्मान्नवमवस्त्रेणावृतो भूत्वा सहाम्यहम् ॥३५॥

नवाम्बरं हि नामास्य मासस्येत्येव मे मतम् ।
सर्वे निशम्य तद्वाक्यं चक्रुश्च करताडनम् ॥३६॥

समीचीनं तदन्वर्थं साधूक्तमिति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै तृतीयं पारितोषकम् ॥३७॥

तत आगतमासे तु संयुते दीर्घरात्रिभिः ।
वृक्षास्सर्वे रिक्तपर्णाः तस्थुस्ते विगतौजसः ॥३८॥

हिमावृता बभौ भूमिः श्वेताम्बरधरोपमा ।
सदा हरिद्भिः पर्णैश्च तोरणैश्चाप्यल?ताः ॥३९॥

बभुर्दीपावलीभिश्च रोमपुर्यास्सुवीथयः ।
क्रिस्तजन्मसमारम्भोत्सुक्तगाननिनादिताः ॥४०॥

सम्मेलनं पण्डितानां वैशिष्ट्येन ततोऽभवत् ।
ल्याटिन् मन्त्रैस्सुघोषस्तत् ग्रेगोरी ह्युदघाटयत् ॥४१॥

सभामुद्दिश्य पप्रच्छ "सन्ति के ह्यत्र पण्डिताः ।
ये शुभायास्य मासस्य नाम दातुं समुद्यताः?" ॥४२॥

त्रीणि नामानि मासानां श्रुतवन्तो हि पण्डिताः ।
नेत्राणि चालयामासुः रङ्गाचार्यमुखं प्रति ॥४३॥

र?चार्य एव ततः उत्थाय पुनरब्रवीत् ।
"नेत्रयोर्मधुरं दृश्यं हिमं श्वेताम्बरोपमम् ॥४४॥

पुरा मया नैव दृष्टं एतावन्मम जीवने ।
परन्त्वशक्यं सोढुं तत् शैत्यं वस्त्रैर्नवैरपि ॥४५॥

यदा धरामि दशमं सोढुं शक्तो भवाम्यहम् ।
तस्मात् दशाम्बरं नाम मासस्यास्य प्रदीयताम्" ॥४६॥

र?चार्यस्त्वेवमुक्त्वा ततस्तूष्णीं बहूव ह ।
पण्डिता उथ्थितास्सर्वे चक्रुस्ते करताडनम् ॥४७॥

विद्वन्मणिं तं ग्रेगोरी त्वभिनन्द्य पुनः पुनः ।
"नाम्नां चतुष्टयं दत्वा महत्कार्यं कृतो भवान् ॥४८॥

एवं हि सर्वमासानां नामान्यपि ददातु भोः" ।
र?चार्यस्तु तच्छ्रुत्वा ग्रेगोरीं पुनरब्रवीत् ॥४९॥

"अत्र स्थातुं न शक्नोमि पुर्यसौ अतिशीतला ।
भारतं प्रतियास्यामि यद्यनुज्ञा प्रदीयते ॥५०॥

मासस्तु शीतलतरः शीघ्रमेवागमिष्यति ।
जनवीरा हि ये शक्ताः सोढुं शैत्यमितःपरम्" ॥५१॥

सप्ताम्बराष्टाम्बरमासनामनी
रङ्गार्यदत्तेऽद्य जगत्प्रसिद्धे ।
नवाम्बरं चापि दशाम्बरं च
स्थास्यन्ति यावद्गिरयश्च नद्यः ॥५२॥



टिप्पण्यः

यथा भारतसञ्जातः शेषप्पय्यर् इति श्रुतः ।
एवान्नदीतटस्थां तु स्ट्राट्फ़ड्‌र्नाम्नीं पुरीम् गतः ॥

महाकविस्ततो भूत्वा नानानाटककारकः ।
स्वीकृत्य षेक्स्‌पियर्‌नाम विश्वे ख्यातिमवाप ह ॥

यथा जिगण्यां सञ्जातः चक्रपाणिसुनामकः ।
यौवने भारतं त्यक्त्वा गत्वा चामेरिकां ततः ॥

विख्यातां आपणश्रेणिं "जेसी पेन्नी" इति श्रुताम् ।
स्थापयित्वा च सर्वत्र धनवान् सम्बभूव ह ॥

तथैव र?चार्यश्च गत्वा रोमपुरीं पुरा ।
ग्रेगोरेस्समुदाये सः मासनामानि दत्तवान् ॥

सप्ताम्बरः कथं भवति?
इत्यादयः प्रश्नाः भवन्ति चेत् ...

कौपीनं अन्तर्युतकं युतकं चोरुकं तथा ।
पादस्यूतौ प्रावरकं धृत्वा सप्ताम्बरो भवेत् ॥

एवं सप्ताम्बरो भूत्वा कण्ठावरणमप्यतः ।
धरन् शैत्यं यस्सहति स त्वष्टाम्बर उच्यते ॥

एवमष्टाम्बरो भूत्वा शिरस्त्राणं धरन्नरः ।
शैत्यं यतति यस्सोढुं स नवाम्बर उच्यते ॥

एवं नवाम्बरो भूत्वा शैत्यं सोढुं न शक्नुवन् ।
प्रप्रावरकधारी तु दशाम्बर इति स्मृतः ॥

-- हम्. क. रामप्रियन्

सूक्तिः

संस्कृतवाङ्मये सुभाषितस्थलम् अनिवार्यम् । सर्वैः संस्कृतपरिचितैः कानिचन श्रुतानि एव । किन्तु, सामान्य-व्यवहार-समये सुभाषितं श्रुतिपथे न आयाति । सुभाषितम् उक्तं चेदपि तस्य विवरणम् आवश्यकं स्यात् । हास्यसमये एवं न अपेक्षितम् । अतः सुभाषितस्य बीजमात्रं (श्लोकस्य अर्धं पादं वा) पर्याप्तं स्यात् ,यथा -- सत्यमेव जयते, वसुधैवकुटुम्बकम् । सूक्तिः इति कथ्यते । हास्यसन्दर्भे उदाहरणं पश्यामः --
एकस्मिन् कुटुम्बे सहोदर्यौ नलिनी शालिनी च । नलिनी तु जन्मनः अतिसुन्दरी, विशालाक्षी, सुमध्यमा । बाल्येऽपि स्वसा शालिनी गुणवती, किन्तु न तथा रम्या । कुटुम्ब-मित्रं किञ्चन विदेशं गतम् । तस्य द्वौ पुत्रौ सुरेशः राजेशः च । सर्वैः प्राप्ते यौवने सति, पुनः सर्वेषां परिचयः जातः ।
सुरेशः तु शालिन्यां विस्मितः । सः भ्रातरं वदति -- प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् -- इति । सद्यः, अन्या सामान्या युवती पार्श्वे गता, सुरेशस्य दृष्टिः अपि तत्र अनुगता । तदा ज्येष्ठेन राजेशेन उक्तम् -- सत्यं, सर्वमपि तव षोडशवर्षीय-मनसि...प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् ।

गर्दभी -- स्त्री गर्दभः, कुरूपी इत्यर्थः ।
अप्सरा -- दिव्य-स्त्री, अतिसुन्दरी इत्यर्थः।
प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् -- काऽपि कुरूपी, युवती भूत्वा, अतिसुन्दरी स्यात् इत्यर्थः ।

--अजितः कृष्णन्

Saturday, March 8, 2008

सुभाषितम्

न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
कारणेन हि जायन्ते मित्राणि रिपवस्तथा ॥


न कश्चित् कस्यचित्-मित्रम् न कश्चित् कस्यचित्-रिपुः ।
कारणेन हि जायन्ते मित्राणि रिपवः-तथा ॥

न कस्यचित् मित्रं कश्चित् न कस्यचित् रिपुः कश्चित् । कारणेन हि मित्राणि तथा रिपवः जायन्ते । कारेणेन विना कोऽपि अन्यस्य मित्रं वा रिपुः वा न भवति एव । यदि किमपि कारणम् अस्ति, तर्हि एव मित्राणि च शत्रवः च जायन्ते ।

सहजं भाषासामर्थ्यम्

प्रायः अस्माभिस्सर्वैः श्रूयते यत् अस्माकम् अपत्यैः सह संस्कृतेन सम्भाषणम् अत्यधिकलाभदायकमिति । बालाः यथा तेषां मातृभाषां जानन्ति तथा एव संस्कृतमपि जानन्तु इति । एतेन न केवलं बालानां भाषाज्ञानाधिक्यं भवति, परन्तु संस्कृतभाषायाः पालन-पोषण-संरक्षणादीनि कार्याण्यपि भवन्तीत्यपि श्रूयते । एतत् कथं शक्यमिति कस्यचित् पुस्तकस्य पठनेन ज्ञातुं शक्नुमः । Language Instinct इति पुस्तके बालानां भाषायाः अवगमनं कथं भवति इति विषयः सम्यक् विवृतः अस्ति । तदनुसृत्य अस्मिन् लेखने अस्माकं प्रस्तुतविषयस्य चिन्तनं कृतमस्ति । किमर्थम् अस्माकं बालैः सह संस्कृतेन वार्तालापः करणीयः इति प्रश्नस्य उत्तरम् अत्र चर्चितमस्ति ।


बालाः कामपि भाषां कथं जानन्तीति विषयः अत्र मुख्यः । उपरिसूचितपुस्तके लेखकः तर्कयति यत् सर्वाः भाषाः निसर्गजाः सन्ति, न कश्चिदपि पिता तस्य अपत्यानां कृते प्राथमिकभाषां पाठयति, बोधयति वा । बालाः दैनन्दिकव्यवहारे यानि यानि वाक्यानि, यान् शब्दान् च शृण्वन्ति केवलं तान् एव अनुवदन्ति इत्यपि न । परन्तु तेषां मनसि भाषायाः उत्पादनार्थं निसर्गजं ज्ञानमस्ति, यस्मात् कारणात् तैः कस्यामपि भाषायां सामर्थ्यं शीघ्रम् एव प्राप्तुं शक्यते । अत्र न केवलं स्वाभाविकज्ञानं, परन्तु दैनन्दिकव्यवहारप्रभावः अपि कारणम् इति अंशः गणनीयः । ते कस्याः अपि भाषायाः वैशिष्ट्यादीनि केवलं व्यवहारात् जानन्ति । परन्तु अधिकतया भाषायां ये नियमाः सन्ति ते व्यवहारप्रभावं विना एव ज्ञायन्ते ।



उदाहरणार्थम्, अस्य पुस्तकस्य लेखकः कांश्चन प्रयोगान् विवृणोति । कश्चन विज्ञानसंशोधकः त्रिवर्षीयान् बालकान् उद्दिश्य विग्रहवाक्यम् एकम् उक्त्वा तस्य समस्तपदम् अपि सूचयति । अनन्तरं सः पुनः अन्यत् विग्रहवाक्यं वदति । एतत् श्रुत्वा ते बालकाः स्वनिर्मितं समीचीनं समस्तपदं वदन्ति । पुनः सः संशोधकः अन्यत् विग्रहवाक्यं वदति । तदनुसृत्य बालकाः पुनः स्वनिर्मितं निर्दोषसमस्तपदं प्रतिवदन्ति । पदवाक्यनिर्माणे यत्र सूक्ष्मनियमाः अनुसरणीयाः तत्र ते तथैव कुर्वन्ति । उदाहरणार्थम् - नूतनसंस्कृत-छात्राः सामान्यतया "जानीमः" इति विशेषक्रियापदरूपम् अज्ञात्वा जानामः इति वदन्ति । परन्तु बालाः नियमान् अश्रुत्वा, केवलं पदप्रयोगं श्रुत्वा, नियमान् अज्ञात्वा एव सहजतया सुलभतया च समीचीनं रूपं वदन्ति ।


केचन जनाः चिन्तयन्ति यत् ते बालाः ईदृशान् विशेषप्रयोगान् पूर्वं कदापि श्रुतवन्तः स्युः इति । परन्तु मातापितरः बालैः सह यदा वार्तालापं कुर्वन्ति तस्मिन् समये तेषां वाक्येषु विशेषसमस्तपदानां प्रयोगाः अधिकतया न श्रूयन्ते एव । तैः लघुवाक्यानि एव उच्यन्ते इति भासते । अतः बालानां भाषायाः अवगमनज्ञानं स्वाभाविकं, निसर्गजं च, न तु व्यवहारप्रभावादिति वक्तुं वयं शक्नुमः ।


एतस्य कथनस्य सारांशः कः ? बालानाम् ईदृशं स्वाभाविकसामर्थ्यं प्रथमषड्वर्षपर्यन्तं भवति । तावत्पर्यन्तं ते अधिकपरिश्रमं विना भाषासामर्थ्यं प्राप्नुवन्ति । वयं केषाञ्चन त्रिवर्षीयबालानां सम्भाषणे व्याकरणस्य अंशान् परिशीलयामः चेत्, व्याकरणशुद्धता सम्यक् एव दृश्यते । येषां भाषाव्यवहारे लिङ्गसहितपदप्रयोगाः सन्ति ते तदन्वितदोषान् न कुर्वन्ति । या भाषा तेषां तृतीयवयसः पूर्वं श्रूयते तस्यां भाषायां तैः नैपुण्यं प्राप्यते । तर्हि षष्ठवर्षादनन्तरं किं भवति ? तेषां भाषाग्रहणशक्तिः न्यूना भवति । यथा मानवशरीरे निसर्गज-स्पन्दनाः (reflexes) एकस्मिन् निर्दिष्टसमये उद्भूय पुनः अदृश्यतां प्राप्नुवन्ति तथा एव मस्तिष्कमपि भाषाज्ञानप्राप्त्यर्थम् एकस्मिन् निर्दिष्टसमये एव योग्यं भवति । सः अवकाशः मनुष्याणां कृते प्रथमषड्वर्षपर्यन्तम् एव अस्ति । तदनन्तरं तैः अधिकतया केवलम् अवगतभाषायाः उपयोगः करणीयः भवति । तदर्थं मस्तिष्के अधिकनैपुण्यं भवति । परन्तु भाषाज्ञानप्राप्तेः कापि अवश्यकता नास्ति इति अतः सा शक्तिः अनन्तरं न्यूना भवति । अस्माकं यौवने, प्रौढवयसि वा नूतनभाषां ज्ञातुम् अस्माभिः शक्यते एव । परन्तु सा शक्तिः बाल्यवयसि यथा भवति तथा न ।


वयं चिन्तयामः ``अस्तु, मम किञ्चित् संस्कृतभाषाज्ञानम् अस्ति, वक्तुमपि शक्नोमि, अज्ञानेन अहम् अनेकान् दोषान् कुर्याम् । मम बालैः सह संस्कृतेन सम्भाषणं करोमि चेत् दोषभरितवाक्यानि एव वदामि, अतः मम बालाः अपि तादृशमेव वदेयुः । एवमेव मम पाठनेन संस्कृतस्य अधोगतिः एव भवेत्'' इति । परन्तु तादृशी स्थितिः न भवति इति भाति । अन्यस्मिन् समये केषुचन प्रयोगेषु केचन मूकबालकाः दृष्टाः येषां मातापितरौ संज्ञाभाषां (sign language) सम्यक् न ज्ञातवन्तौ । तेषां मातापित्रोः संज्ञाभाषा दोषसहिता आसीत् । परन्तु मूकबालकानां संज्ञाभाषायां दोषाः न आसन् एव । यद्यपि मातापित्रोः भाषाशुद्धिः नास्ति तथापि बालकानां वचनानि दोषरहितानि एव भवन्ति । ते अश्रुतपूर्वनियमानपि अनुसृत्य नैपुण्येन एव भाषन्ते । एतत् कथं साध्यमिति पृष्टे सति उत्तरं न लभ्यते एव । परन्तु संक्षिप्तरूपेण वक्तुं शक्नुमः यत् तेषां भाषाग्रहणशक्तिः निसर्गजा एव, अतः अत्यल्पकाले स्वल्पप्रयत्नेन स्वाभाविकतया भाषाज्ञानं, सामर्थ्यं च प्राप्नुवन्तीति ।


यदा काचन भाषा लुप्ता भवति तदा तत्सम्बन्धि-संस्कृतिरपि नश्यति । तस्याः वैशिष्ट्यमपि नश्यति । अतः इदानीं संस्कृतभाषाप्रगत्यर्थं, संस्कृतभाषाभिवृद्ध्यर्थं क्रियमाणेषु कार्येषु बालानां पात्रमपि बहु मुख्यमेव । तेषां मनः भाषाप्राप्त्यर्थं बाल्ये एव सिद्धमस्ति । तैः यस्मिन् प्रकारे भाषा श्रुता भवति तदेव अनुसृत्य ते तस्यां भाषायां प्रावीण्यमपि प्राप्नुवन्ति । अतः संस्कृतस्य विषये अस्माकं स्वल्पा अपि चिन्ता न भवेत् । वयम् अस्माकम् अपत्यानां जननकालात् आरभ्य तान् संस्कृतमाध्यमेन लालयाम, पालयाम, पोषयाम च । ते बाल्यकालतः एव संस्कृतभाषां जानन्तु । एतेन माध्यमेन संस्कृतस्य, अस्माकं संस्कृतेः च प्रगतिः अभिवर्धताम् ।


रचयेम संस्कृतभुवनम् ।


सम्पादिका सौम्या जोयिसा
UPenn स्नातका


* स्थलाभावात् अत्र सम्पूर्णानि विवरणानि न दत्तानि । ये अधिकं ज्ञातुम् इच्छन्ति, ते पुस्तकं पठेयुः ।
Pinker, S. , “The Language Instinct”, Harper Collins Publishers, New York, 1994.

पदबन्धः २


वामतः दक्षिणम्


१) यामत्रयं युक्ता रात्रिः (३)
३) लङ्कापतिः अयम् (३)
४) का अस्ति अस्यां वीथ्याम् ? (३)
६) वरं ददाति एषः सम्बोध्यताम् (३)
८) अप्सरासु सुन्दरी शकुन्तलायाः माता (३)
९) जनानां माता एषा (३)

उपरिष्टात् अधः


१) त्रिभुजस्य अस्य नामान्तरम् (३)
२) मायां रचयति एषः (३)
३) रघुकुले जातः रामः सम्बोध्यताम् (३)
५) अष्टाध्याय्याः प्रसिद्धा वृत्तिः (३)
७) दनोः जातः सम्बोध्यताम् (३)
८) वराहस्य पत्नी भूदेवी (३)

पदबन्धस्य साधु उत्तरं प्रथमतया येन प्रेष्यते तस्य नाम अग्रिमाङ्के प्रकाशिष्यते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।


'पदबन्धः-१' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) सरोजा ३) पायसम् ५) तारासु ६) कषाय ८) प्रमादः ९)तिमिरः
उपरिष्टात् अधः -
१) सरसम् २) जामाता ३) पाचक ५) सुखदः ७) ययाति ८) प्रहारः

सत्यकामी नरेन्द्रः

``अम्ब! अद्य शालायां मां प्रति अन्यायः जातः । अहं अध्यापकस्य प्रश्नस्य सत्यम् एव प्रत्युत्तरं दत्तवान् आसं किन्तु सः तत् असत्यं मत्त्वा मां दण्डितवान् । अहं किं करोमि अम्ब?'' रुदन् उक्तवान् नरेन्द्रः । माता भुवनेश्वरीदेवी पुत्रं प्रीत्या पश्यन्ती अवदत् ``वत्स! निराशो मा भव । सत्यं किम् इति कोऽपि न जानाति चेत् अपि सत्यमेव जयते । नित्यं सत्यस्य अनुसरणम् एव कुरु'' इति । जनन्या उक्तम् एतं हितोपदेशं नरेन्द्रः आजीवनम् अनुसृतवान् । एतं बालकं भारतदेशस्य आधुनिककालस्य अतिश्रेष्ठेषु महापुरुषेषु एकं जगत्प्रख्यातं विवेकानन्दस्वामीति नाम्ना वयं जानीमः । संन्यासजीवनारम्भात् पूर्वं विवेकानन्दस्य नाम नरेन्द्रनाथः इति आसीत् । तस्य जन्म १८६३ संवत्सरस्य जनवरि-मासस्य द्वादशदिनाङ्के पुण्ये मकरसङ्क्रान्ति-पर्वदिने परमपवित्रगङ्गनदीतीरे कोल्कता-नगरे अभवत् ।


बालकः नरेन्द्रः अतीवगुणशीलः बुद्धियुक्तः चतुरः च आसीत् । ततोऽपि अधिकः चञ्चलः चेष्टालुः च । तस्य मित्रेषु सः एव नायकः । तेषां प्रिया क्रीडा आसीत् यत् प्रतिवेशिनः वृक्षम् आरुह्य फलानां चयनम् । वानराः इव तत्र कोलाहलं कुर्वतः बालकान् दृष्ट्वा वृक्षस्य अधिपतिः क्रुद्धः अभवत् । कोपेन बालकान् उक्तवान् ``वृक्षस्य उपरि एकस्य राक्षसस्य गृहम् अस्ति । यदि सः पश्येत् सर्वेषां कण्ठान् विदारयेत् एव'' इति । एतत् श्रुत्वा बालकाः भयभीताः अभवन् । किन्तु नरेन्द्रः भयं विना पुनः वृक्षम् आरूढः । ततः मित्राणि परिहासेन अवदत् ``भवन्तः सर्वे मूर्खाः ! अत्र कोऽपि राक्षसः वा प्रेतः वा नास्ति । यावत् सत्यं प्रत्यक्षं न पश्यन्ति तावत् कस्मिन्नपि विश्वासं मा कुर्वन्तु'' इति । ततः परं यदा नरेन्द्रः विवेकानन्दरूपेण धर्मप्रचारं करोति स्म तदापि एषा एवतस्य प्रथमा सूक्तिः यत् ``प्रत्यक्षं सत्यं पश्य । मया उक्तम् इति केवलम् एतस्मात् कारणात् विश्वासं मा कुरु'' ।



कालेन नरेन्द्रः युवकः जातः । सर्वविद्या-क्रीडा-कलासु प्रावीण्यं सः बहुसुलभतया प्राप्तवान् । पाठशालायां सर्वश्रेष्ठः विद्यार्थी क्रीडाङ्गणे अत्युत्तमः क्रीडाकारः सङ्गीते उत्तमः गायकः वादकः चापि सः । किन्तु तथापि सन्तुष्टिः न प्राप्ता । तस्य मनः साधारणविषयेभ्यः विरक्तं सत् आध्यात्मिकविषयेषु तृप्तिं प्राप्तुम् आरब्धवान् । सत्यान्वेषणाय भारतीयान् पाश्चात्यान् च तत्त्वशास्त्रसम्बन्धीनि अनेकानि पुस्तकानि सः पठितवान् । तस्मिन् काले भारतदेशे युवकेषु सुप्रसिद्धं ब्रह्मसमाजम् अपि सः गच्छति स्म । किन्तु नरेन्द्रः प्रत्यक्षं सत्यदर्शनेन विना कथं सन्तुष्टः भवेत् ? सच्चिदानन्दस्वरूपः भगवान् अस्माभिः द्रष्टुं शक्यते वा ? यदि शक्यते कोऽपि तं पश्यति वा ? तत् ज्ञानं मह्यं दातुं कोऽपि शक्नोति वा ? एते एव तस्य निरन्तरप्रश्नाः । तस्मिन् काले महापण्डिताः केशवचन्द्रसेनः, देवेन्द्रनाथटगोर्, ईश्वरचन्द्रविद्यासागरः इत्यादयः अपि नरेन्द्रस्य एतेषां प्रश्नानां सम्यक्
प्रत्युत्तरं दातुम् अशक्ताः एव आसन् ।



एवं सत्यान्वेषणे निमग्नेन नरेन्द्रेण श्रीरामकृष्णेति नाम्नः एकस्य परमहंसस्य विषये श्रुतम् । रामकृष्णः महायोगी कालीमातुः महाभक्तः तत्त्वदर्शी ऋषिः च इति सर्वे जानन्ति स्म । कोल्कता-नगरात् किञ्चित् दूरे दक्षिणेश्वरग्रामे निवसति स्म रामकृष्णः । कस्यापि सूचनया तं महापुरुषं मेलितुम् आध्यात्मिकान् प्रश्नान् प्रष्टुं चापि नरेन्द्रः निश्चयम् अकरोत् । यदि तत्रापि उत्तरं न लभ्यते तर्हि नास्तिकः भविष्यामि इति चिन्तयन् दक्षिणेश्वरं गतवान् आसीत् । तत्र नरेन्द्रस्य प्रश्नानां उत्तराणि लब्धानि किम् इति अग्रे पश्यामः ।



(अनुवर्तते)


हरि चन्दन् मन्त्रिप्रगड
CMU

मुद्रिकारहस्यम्

प्रातःकालस्य मनोरमा वेला । ब्राह्मणाः पवित्रसरित्सु स्नात्वा नित्यवद् भिक्षाटनार्थं निष्क्रान्ताः । अद्य कस्यां दिशि केन शत्रुणा योद्धव्यमिति चिन्तयन्तः क्षत्रियाः स्वासीन् शीशांसन्ति स्म । वैश्यजनाश्च तुलास्तुलयन्ति स्म । शूद्रजनाश्च शासनं परिक्रोशन्तः परिमार्जने व्यस्ता आसन् । केवलं रात्रिश्रमपरिश्रान्ता गणिकाश्चोराश्चैतद्वेलापर्यन्तं शयनमकुर्वन् । एवंविधे काले नित्यवत् स्नानादिप्रातःकर्माणि कृत्वा चतुरचतुरो गुप्तचरशिरोमणिर्घुण्डीराजः कौशेयवस्त्राणि श्वेतचम्पाकुसुममालां धृत्वा स्वस्थभुजयोश्च कङ्कणे बद्ध्वा कक्षे स्वासने विराजमानः कामदेवशचीपत्योः सहावतार इव दृश्यमान आसीत् । मृदुशुभ्रासने विराज्य सद्य एव स्वं प्रियसहचरं चतुराक्षमाहूयाकथयत् - ``भो चतुराक्ष, गतदिवसे नगरे यदपि घटितं तत्सर्वं मम निवेदय ।''
चतुराक्षस्तु पूर्वमेव कथयितुमाकुल आसीत् । करौ निबध्याब्रवीत् - ``स्वामिन्, गतदिवसे महाराजदुष्यन्तस्य राजसभायां विचित्रं घटितम् । एका शकुन्तलानाम्नी युवती कण्वाश्रमे संवृद्धा कैश्चित् निष्कुटुम्बैर्मुनिभिः सह राजसभायामागता । सा राजानमुक्तवती - भवान् मम पतिः, तस्मान्मां भार्यामङ्गीकुरु।''
``एवं कथम् ?''
``त्वया कण्वाश्रममागत्य मया सह गन्धर्वविवाहः कृत इति तया कथितम् ।''
``राज्ञा किमुक्तम् ?''
``तेनोक्तम् - हे देवि, कथमेवं विषमं ब्रवीषि, अहं तु त्वामद्य प्रथमवारमेव पश्यामि !''
``ततः किमभवत् ?''
``ततः सा रूपगर्विता आश्चर्यमभिव्यज्य स्वभाग्यं क्रोशन्ती प्रलपन्ती अवोचत् - हन्त हन्त, मम भर्तैवाद्य मां तिरस्करोति ।''
``अपि राज्ञा किञ्चित् प्रमाणं याचितम् ?''
``याचितम्, किन्तु युवती शकुन्तला प्रत्युक्तवती - अधुना तु ममोदरगर्भ एव प्रमाणम्, यतस्त्वया दत्ता मुद्रिका विलुप्ता ।''
``गर्भस्तु प्रमाणं न भवति । स तु यस्य कस्यचिदपि भवेत् ।''
``राज्ञापि तदेवोक्तम् ।''
घुण्डीराजचतुराक्षयोः जल्पतोरेव सेवक आगत्य न्यवेदयत् - ``वल्कलवस्त्रधारिणी काचिद्युवती भवन्तं दिदृक्षते इति ।''
``पश्य चतुराक्ष, सैवेयमागता यामावां चर्चयावः । अतः शेषकथां तस्या एव श्रोष्यामि । त्वया सावधानेन ज्ञातव्यमिदानीं राजा किं करिष्यति किंविधं च प्रवादं नगरे प्रसारयति ।''
``यद्देव आज्ञापयति'' इत्युक्त्वा चतुराक्षो निष्क्रान्तः ।
तदनन्तरं घुण्डीराजः कञ्चुकीमाहूयादिदेश - ``युवतीं कक्षमागमय आसनं च तस्यै प्रतिपादय ।'' शकुन्तला आगत्य प्रणम्योपविष्टा । घुण्डीराजः शकुन्तलायाः सौन्दर्यं निरीक्ष्य वञ्चित इव स्थितो विचारे मग्नः - ``कण्वाश्रम एवंविधा सम्पत्तिः पूरिता चेत्तत्रावश्यमेकवारं गन्तव्यमिति ।''
``भवती चिन्तिता दृश्यते ।''
``भवान् सत्यं ब्रूते । चिन्तयैव भवतः साहाय्यप्राप्त्यर्थमागतास्मि ।''
``निर्भयं चिन्ताकारणं कथय ।''
``मम नाम शकुन्तला, अहं च कण्वाश्रमे संवृद्धा ।''
``कौ ते मातापितरौ ?''
``मेनका मम माता, सा इन्द्रस्य राजसभायां नृत्यति । पिता च विश्वामित्रः । तस्य तपसि रतस्य मम मात्रा...''
``भवतु, भवतु । तत्काण्डं, मया श्रुतम् । भवत्या मातुस्तु महती चर्चा जनेषु वर्तते । भवतु, स्वविषये कथयतु ।''
``कतिपयमासपूर्वं राजा दुष्यन्त आगतः । स च मां गन्धर्वविवाहं प्रास्तौत् । मुनिस्तत्र नासीत्, प्रतीक्षाया अपि कालो नासीत् । ततः प्रस्तावो मयाङ्गीकृतः ।''
``अस्मिन्नायुषि प्रायश एवं भवत्येव'' - घुण्डीराज आह ।
``आवयोर्विवाहोऽभवत् । ह्यः यदाहं कण्वाश्रमात् पतिगृहमागता तदादुष्यन्तो मम परिचयमपि अपजानीतवान् । ''


``अपि न भवती तमस्मारयत् ? राजानो यात्रासु यत्र-तत्र विवाहान् कुर्वन्ति, किन्तु राजधानीमागत्य विस्मरन्ति । किन्तु भवत्सदृशां सुन्दरीमेकवारमवलोक्य कश्चिद्विस्मरेदिति सहसा न विश्वसिमि''।
``न केवलं दृष्टास्मि, विवाहितास्मि तस्य, तस्यैव च भविष्यतः शिशोर्माता ।''
``अतिदुःखदः प्रसङ्गः । अपि भवत्याः सविधे न किञ्चित् प्रमाणं विवाहस्य ?''
``एका मुद्रिका राज्ञा दत्तासीत्, सा विलुप्ता।''
किञ्चित्कालं विचार्य घुण्डीराज आह - ``उच्यताम्, मया कथं भवती सेवनीया ।''
``त्वं सिद्धो गुप्तचरः । नैकाः समस्यास्त्वया सुधारिताः । कण्वाश्रमशिष्या वेदपाठं विहाय तव कथाः सोल्लासं कथयन्ति । त्वं ज्ञास्यसि किमर्थं मां राजा तिरस्करोतीति, तथा च मां तस्य साम्राज्ञीं कारयिष्यसि चेन्मुखयाचितं धनं दास्यामि ।''
घुण्डीराजः प्रस्तावं स्वीकृतवान्।


(अनुवर्तते)



मूलम् - शरद् जोशी

भारतीयः गणितसम्प्रदायः

भारतदेशे गणितशास्त्रस्य व्युत्पत्तिः प्रथमतया कल्पज्यौतिषादीनां वेदाङ्गशास्त्राणाम् अध्ययनाय अनुष्ठानाय च साधनरूपेण अभवत् । उदाहरणार्थं कल्पसूत्रेषु यज्ञार्थं विविधाकारवतां यज्ञकुण्डानां निर्माणाय निर्देशाः दत्ताः । तेषु सूत्रेषु सुप्रसिद्धं बौधायनशुल्वसूत्रम् एव भारतीयगणितनिबन्धेषु प्राचीनतमम् । एवं वैदिकाध्ययनादारभ्य द्विसहस्रवर्षीयः महान् गणितसम्प्रदायः संवर्धितः अभवत् । अस्मिन् सम्प्रदाये न केवलं शून्यं, दशकगणनपद्धतिः च उपज्ञातौ , अपि तु यूरोप्-देशेषु बहुकालादनन्तरं प्राप्तानि प्रमेयानि अपि उपज्ञातानि ।


भारतीयगणितेतिहासस्य भागचतुष्टयं कर्तुं शक्नुमः । यथा -


(१) वैदिककालः (५०० B.C.E. पर्यन्तम्) - एतद्काले विरचितेषु शुल्वसूत्रेषु Pythagoreas theorem (भुजा-कोटि-कर्ण प्रमेयम्) इति विख्यातस्य प्रमेयस्य प्रस्तावाः सन्ति । द्वयोः वर्गमूलस्य(Square-root) आसन्नमूल्यम् अपि दत्तमस्ति इत्थं -"प्रमाणं तृतीयेन वर्धयेत्तच्च चतुर्थेनात्मचतुस्त्रिंशोनेन । सविशेषः ।" (बौधायनशुल्वसूत्रम् १.६१-६२)(अथ विशेषः (Diagonal) = 2^(1/2) = 1 + 1/3 + 1/(3 x 4) - 1/(3 x 4 x 34) = 1.41412156)वेदाङ्गसूत्रेषु पिङ्गलस्य छन्दस्सूत्रम् अपि गणितप्रबन्धरूपेण प्रसिद्धम् अस्ति । अत्र तु द्विपदप्रमेयं (Binomial Theorem), मेरुप्रस्तारः (Pascal's triangle), गुणसङ्कलितं (Sum of a Geometric Series) इत्यादयः विषयाः चर्चिताः । अपि च शून्यस्य प्रातिपदिक रूपेण प्रयोगं कृत्वा सङ्ख्यानां द्विमयरूपं (Binary Representation) लिखितमस्ति ।


(२) जैनगणितज्ञानां कालः (४०० C.E पर्यन्तम्) - जैनगणितज्ञानां बहवः ग्रन्थाः इदानीं न उपलब्धाः, अतः तेषां साधनाः ग्रन्थानां भाष्येभ्यः एव वयं जानीमः । स्थानाङ्गसूत्रं, तत्वार्थादिगमसूत्रभाष्यम् इत्यादिषु ग्रन्थेषु चर्चिताः विषयाः - विकल्पशास्त्रं (Theory of Permutation-Combination) , वर्गवर्गशास्त्रं(Theory of exponents), बीजगणितं (Algebra) इत्यादयः । अनन्तत्वस्य विषये जैनगणितज्ञानां प्रतिपत्तिः वचनीया अस्ति । ते सर्वाणि अनन्तत्वानि समानानि न अमन्यन्त परन्तु त्रिविध-अनन्तत्वानां विचारम् अकुर्वन् । एतद्रीत्या भिन्नविध-अनन्तत्वानाम् विचारम् आधुनिकगणितज्ञेषु Georg Cantor एव नवदशशताब्द्याम् कृतवान्।


(३) (५०० C.E. - १२०० C.E. पर्यन्तम्)- एतदेव भारतीयगणितशास्त्रस्य "सुवर्णकालः" इति बहूनां गणितैतिहासिकानाम् अभिप्रायः यतः आर्यभटः, भास्करः(I), महावीरः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः सुप्रसिद्धाः गणितनिपुणाः एतद्कालीनाः आसन् । आर्यभटस्य आर्यभटीयं वस्तुतः ज्योतिषशास्त्रग्रन्थम् अस्ति, यस्य गणितपादस्य ३३ श्लोकेषु बहूनि विपुलप्रमेयानि सन्ति । अत्र भुजाज्यायाः(half-chord of an arc or "radius(R)*sine"), कोटिज्यायाः("R*cosine") च लक्ष्यकरणं कृत्वा ज्योत्पत्त्यन्वयाः(Trigonometric relations) बहवः दत्ताः । p सङ्ख्यायाः आसन्नमूल्यम् अपि श्लोकरूपे दत्तमस्ति एवम् -"चतुरधिकं शतमष्टगुणं द्वाषष्ठिस्तथा सहस्राणाम्।अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः ॥" (आर्यभटीयम्, गणितपादम् १०)(अथ pi = 62832/20000 = 3.1416) अन्यच्च मूल-वर्ग-घन-सङ्कलितानां (Sum of natural numbers, their squares and cubes) विधयः, द्विवर्णसमीकरणस्य इच्छफलं ( Solution of ax - by = c) प्राप्तुं `कुट्टक' इति विख्यातः क्रमः च दत्ताः । ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्ते, परिलिखितचतुरश्राणां (Cyclic quadrilateral) निर्माणक्रमाः, वर्गप्रकृतिसमीकरणस्य ("Pell's equation") चर्चाः च सन्ति। एतस्य समीकरणस्य परिशोधनक्रमः तु भास्कराचार्येण(११५० C.E.) वर्णितः `चक्रवाल' क्रमः। यूरोप्-देशेषु एतस्य उपज्ञानं सप्तदशशताब्द्याम् एव अभवत् ! भास्कराचार्यस्य सिद्धान्तशिरोमणौ गोलस्य पृष्ठफलस्य, घनफलस्य (Surface Area, Volume of a Sphere) मूल्ये च दत्ते ।



(४) केरलगणितज्ञानां कालः (१६०० C.E. पर्यन्तम्)- भास्कराचार्यः एव भारतदेशस्य अन्तिममहागणितज्ञः इति पूर्वम् अभिप्रायः आसीत् । पञ्चाशत्वर्षपूर्वमेव केरलप्रदेशे रचितानां गणितप्रबन्धानां शोधनम् आरभत । तदन्तरमेव माधवः, नीलकण्ठः, परमेश्वरः, ज्येष्ठदेवः इत्यादीनां गणितज्ञानां महत्प्रमेयानि प्रकाशितानि अभवन् । उदाहरणार्थं भुजाज्यासङ्कलितं, शरसङ्कलितं (Series for R*sine, R*(1-cosine)) च नीलकण्ठस्य तन्त्रसङ्ग्रहे दत्ते । तथा हि p सङ्ख्यायाः सङ्कलितं माधवः दत्तवान् एवं -``व्यासे वारिधिनिहते रूपहृते व्याससागराभिहते। त्रिशरादिविषमसङ्ख्यामत्तमृणं स्वं पृथक् क्रमात् कुर्यात् ॥"(अथ परिधि(circumference)/व्यास(diameter) = pi = 4[1- 1/3 + 1/5 - 1/7 ...] )



उपरिलिखित-गणितसाधनाः विलोक्य अस्माकं मनसि केचन प्रश्नाः जायन्ते। भारतीय-गणितज्ञाः कान् क्रमान् उपयुज्य एतानि प्रमेयानि प्राप्नुवन् ? प्रमेयाणाम् अवगमनार्थं, प्रमाणरूपेण च उपपत्तीः, समाधानानि वा दत्तवन्तः किम्? एतेषां प्रश्नानाम् उत्तराणि ज्ञातुं गणितप्रबन्धानां स्वरूपावगमनम् आवश्यकं भवति । भारते गणितग्रन्थाः द्विविधाः भवन्ति- (१) मूलग्रन्थाः (२) भाष्यानि च । (भारतदेशे न्यायव्याकरणदर्शनादि-अन्यशास्त्रग्रन्थान् अपि एतद्प्रकारेण विभजनं कर्तुं शक्नुमः एव ।) मूलग्रन्थेषु अनेकानेकप्रमेयाणां सङ्ग्रहः भवति । अपि च लघूत्तराणि समाधानानि, कानिचन उचितानि उदाहरणानि च दीयन्ते । परन्तु प्रमेयाणाम् उपपत्तीनां च विचाराः विस्तरेण न भवन्ति । शुल्वसूत्राणि, छन्दस्सूत्रं, आर्यभटीयं, सिद्धान्तशिरोमणिः, तन्त्रसङ्ग्रहः इत्यादयः प्रसिद्धमूलग्रन्थाः ।


भाष्यग्रन्थेषु प्रमेयाणां विचाराः विस्तरेण भवन्ति । साधारणतया उपपत्तयः अपि लिख्यन्ते । अतः भारतीयगणितशास्त्रे भाष्याणां प्रामुख्यम् तु मूलग्रन्थानां सदृशमेव । तस्मादेव गणितज्ञवराः न केवलं मूलग्रन्थान् निर्मितवन्तः, अपि तु पूर्वजगणितज्ञैः लिखित-प्रबन्धानां, स्वयंरचित मूलग्रन्थानां च भाष्यानि अपि लिखितवन्तः । उदाहरणार्थं, भास्करः(I) नीलकण्ठः च आर्यभटीयभाष्यं लिखितवन्तौ, भास्कराचार्यः स्वयंविरचित सिद्धान्तशिरोमणेः भाष्यं लिखितवान् च । दौर्भाग्यवशात् भाष्यग्रन्थानां अनुवादः अधिकतया न कृतः, अतः गणितेतिहासविद्भिः अपि एते ग्रन्थाः सम्यक् न शोधिताः । प्रायः तस्मादेव भारतीयगणितशास्त्रेषु अधिकतया उपपत्तयः न वर्तन्ते इति अभिप्रायः प्रचलने अस्ति ।



लेखनेऽस्मिन् भारतीयगणितार्णवात् कानिचन मौक्तिकानि एव प्रकटीकृतानि । अस्माकं मध्ये भारतीयगणितप्रमेयाणां विषये यावत् ज्ञानं वर्तते तावत् गणितपद्धतेः विषये नास्ति। एतस्याः स्थितेः निवारणाय भाष्यग्रन्थानां शोधनम् अत्यावश्यकं भवति ।



References:

The crest of the Peacock: Non-European roots of Mathematics, George.G.Joseph, Princeton University Press, 2000.

Contributions to the History of Indian Mathematics, Edited by G.G.Emch et.al., Hindustan Book Agency, 2005.



प्रभा मण्ड्यम्
Caltech