Sunday, December 2, 2007

संरक्ष्यतां परिसरः

अस्मिन् वर्षे ``नोबेल्-शान्ति-पुरस्कारः'' अन्तर्सर्वकारीय परिसर-परिवर्तन-समित्यै (Intergovernmental Panel on Climate Change IPCC) च आल्बेर्ट् गोर् महोदयाय च दत्तः । मानवीयैः कार्यैः जायमानस्य परिसरपरिवर्तनस्य विषये जनजागृतेः निर्माणाय दत्ता इयं प्रशस्तिः । IPCC समितिः तु परिसरस्य परिवर्तनस्य विज्ञान-परिणाम-शमनविषयेषु संशोधनं कुर्वती अस्ति । संशोधनस्य सारांशान् प्रतिपञ्चवर्षेषु प्रकटयति । समित्याः कार्येण मानवीयकार्याणां परिसरपरिवर्तनस्य च सम्बन्धः स्पष्टः जायमानः अस्ति । सम्बन्धं निरूपयितुं प्रमाणानि अपि सज्जीकृतानि समित्या । गोर् महोदयः तु जनजागृतेः निर्माणाय विविधप्रदेशान् गत्वा भाषणानि दत्तवान् अस्ति । एतद्विषये तेन `अननुकूलसत्यम्' (An Inconvenient Truth) नाम पुस्तकं लिखितं, चलनचित्रं च कृतम् । पुरस्कारदाने नोबेल्-समित्याः इच्छा इत्थं - `` परिसरपरिवर्तनस्य सूचनाः न उपेक्षणीयाः । जागरूकतया अवधानेन च विषयः अयं चिन्तनीयः । महत्परिसरपरिवर्तनेन मानवकुलस्य जीवनम् एव कष्टकरं स्यात् '' इति ।

अनेन पुरस्कारदानेन परिसरसंरक्षणे निरतानां कार्यकर्तॄणां प्रोत्साहः भवेत् । तेषां कार्याय काचित् मान्यता प्राप्ता इव । अस्मिन् विषये वैज्ञानिकजगति राजकीयजगति च महती चर्चा प्रचलती अस्ति । किं मानवानां कार्याणि परिसरं परिवर्तयन्ति ? केषाञ्चन विज्ञानीनां अभिप्रायः - ``आम् । परिसरे दृश्यमानानि परिवर्तनानि मानवैः कृतस्य प्रदूषणस्य परिणामाः । विश्वस्य उष्णता वर्धमाना अस्ति । अनेन चण्डमारुतादयः नैसर्गिकविकोपाः अधिकतया दृश्यन्ते'' इति । केचन वदन्ति - ``नैसर्गिकप्रक्रियाभिः एव परिसरपरिवर्तनं भवति । तत्र मानवीयकार्याणां प्रभावः अत्यल्पः'' इति । इदानीम् अपि ऐकमतं नास्ति विज्ञानजगति । राजकीयजगति अपि एवं पक्षद्वयम् अस्ति ।

हानिः अत्यल्पा वा भवतु तथापि किम् अर्हामः वयं परिसरप्रदूषणं कर्तुम् ? प्रकृत्याः पालनं पोषणं चापि अस्माकं दायित्त्वम् । निधिरेषा ईश्वरेण दत्ता न व्ययीकर्तुं प्रत्युत रक्षणाय । अस्माकं पौत्रादयः अपि परिशुद्धं वायुं निर्मलं जलं च प्राप्नुयुः इति किं न इष्यते अस्माभिः ? अपत्यजननादारभ्य तस्य विद्याभ्यासादीनां कृते उच्चशिक्षणार्थं वा mutual funds रूपेण योजनाः क्रियन्ते । विविधैः रूपैः सम्पत् रक्ष्यते धनं सङ्गृह्यते च । परन्तु `परिसर' नाम महानिधेः संरक्षणे किमर्थम् उदासीनता ?

परिसरस्य संरक्षणार्थं महान् त्यागः करणीयः न भवति । तदर्थं नैमित्तिकजीवने लघुकार्याणि कर्तुं शक्नुमः निश्चयेन । अस्मासु प्रत्येकः जनः यदि प्रतिदिनं एकचषकपरिमितस्य जलस्य व्यर्थव्ययं न करोति तेनापि महान् लाभः भवति । हस्तक्षालनार्थं यदा उपाहारगृहेषु कागदानि स्वीक्रियन्ते तदा अधिकं स्वीकृत्य अवकरिकायां न क्षिपामः । यदि प्रकोष्ठात् बहिः गच्छामः तर्हि दीपं निर्वाप्य गच्छामः । पात्रप्रक्षालनार्थं dishwasher सम्पूर्य चालयामः । एवं लघुकार्यैः अपि परिसरसंरक्षणं शक्यम् ।

सर्वकारीयस्तरे अपि परिवर्तनानि जायमानानि सन्ति इति तु महते सन्तोषाय । क्यालिफोर्निया-राज्यसर्वकारेण परिसरपरशासनानि बहूनि कृतानि । न्यूयार्क्-नगरसर्वकारेणापि परिसररक्षणार्थं जनाः प्रेर्यमाणाः सन्ति । न्यूयार्क्-नगरे उष्णतावर्धकाणाम् अनिलानाम् उत्पत्तिः ३०% न्यूनीकर्तुं योजना अस्ति । जागतिकस्तरे जनजागरणाय IPCC इत्यादयः समितयः कार्यं कुर्वत्यः सन्ति । परन्तु यावत् पर्यन्तं स्वप्रेरणया जनैः परिसरविषये अवधानं न दीयते तावत् पर्यन्तं प्रकृत्याः अधोगतिः प्रवर्तते एव । निसर्गरक्षणार्थं अस्माभिः प्रत्येकैः रामसेतुनिर्माणे चिक्रोडसेवा (squirrel) इव यथाशक्तिः प्रयत्नः करणीयः एव । अनेन सुन्दरपरिसरं निर्मातुम् शक्यते । किं नवमन्वन्तरशिल्पिनः भवेम?

मिलित्वा रचयेम संस्कृतभुवनम्

- सम्पादकः
अविनाशवर्णः

No comments: