Saturday, July 28, 2007

सम्पादकीयम्

प्रायः सर्वेषां मनसि एकः प्रश्नः उद्भवेत् एव यत् इदानीं किमर्थम् एषा पत्रिका इति । कस्याः अपि क्रियायाः आरम्भात् पूर्वम् अस्माभिः चिन्तनीयं यत् वयं किमर्थम् एतां क्रियां कुर्मः इति । अतः एव एतत्पत्रिकाप्रकाशनार्थं प्रयोजनं वयं वदामः ।

प्रधानतया वयम् एतस्मिन् देशे विश्वविद्यालयविद्यार्थिषु संस्कृतभाषाभिरुचिं वर्धयितुम् इच्छामः । कीदृशी एषा अभिरुचिः ? संस्कृतभाषायाः श्रवणं, वचनं, पठनं, लेखनं च इति सर्वासु दिक्षु आभिरुचिः । अर्थात् संस्कृतभाषायां सकलव्यवहाररुचिः । तर्हि सा कथं वर्धयितव्या? प्रथमतया वयं सर्वेभ्यः प्रदर्शयामः यत् संस्कृतभाषायां सम्भाषणं सरलतया कर्तुं शक्यते । तथा च इदम् अपि प्रदर्शयामः यत् स्वसदृशाः विश्वविद्यालयविद्यार्थिनः संस्कृतभाषां शृण्वन्ति, वदन्ति, पठन्ति, लिखन्ति च इति । (एकदा मम संस्कृतभाषाभाषकमित्रस्य गृहं गत्वा, तस्य मित्राणां सम्मुखे तेन सह अहं संस्कृतभाषायाम् अभाषे । तत् श्रुत्वा सर्वे अपि चकिताः यत् संस्कृतभाषायां तथा एव वक्तुं शक्यं यथा हिन्दीकन्नडतेलुगुभाषासु ।)

तर्हि कथं विद्यार्थिनां सुप्तां संस्कृतभाषाभिरुचिं प्रकटयितुं शक्नुमः? एनया पत्रिकया शक्नुमः इति अस्माकं मतम् । यदि कोऽपि विद्यार्थी पत्रिकां पश्यति, तर्हि सः एवं चिन्तयति - भिन्नभिन्नविद्यालयेषु मम समवयस्केषु संस्कृतभाषाजिज्ञासा अस्ति, तेषु संस्कृतभाषाप्रीतिः अपि अस्ति । अहम् अपि एतं संस्कृतसख्यपरिवारम् अनुभवितुम् इच्छामि, अतः संस्कृतभाषायां व्यवहर्तुं किञ्चित् प्रयते इति । अपि च येषां संस्कृतभाषायां जिज्ञासा इदानीम् एव अस्ति, तेभ्यः संस्कृतभाषायां लेखितुं, चर्चयितुं, पोषयितुं च एतत् एकं स्थानं स्थापितं पत्रिकारूपेण अस्माभिः ।

द्वितीयं प्रयोजनम् अपि अस्ति यत् अमेरिकादेशे संस्कृतप्रचारणार्थं वयम् एकां पत्रिकां लेखितुम् इच्छामः। प्रत्येकः चिन्तयति यदा वृद्धः भविष्यामि, तदा भारतं गत्वा, संस्कृतभाषायाः अध्ययनं करोमि, संस्कृतभाषायाः विषये चिन्तयामि च इति । पत्रिकायाः रचनया जनाः जानीयुः यत् अस्मिन् देशे एव संस्कृतभाषायां व्यवहारः शक्यः । कुत्रापि गमनम् आवश्यकं नास्ति! भारत्ं विना अन्यत्र संस्कृतभाषा न जीवति इति केनापि न चिन्तनीयम् । एतस्मिन् देशे संस्कृतव्यवहारः भवितुम् अर्हति, इदानीं भवति च इति एतत्पत्रिकाप्रकाशनेन प्रदर्शयामः।

विश्ववाणीपत्रिकापठनेन भवताम् आनन्दः भवतु इति अस्माकम् आशा । यदि कस्मिन्नपि विषये कोऽपि स्वस्य अभिप्रायम् लेखितुम् इच्छति, अथवा प्रकाशनार्थं किमपि लेखनं दातुम् इच्छति, कृपया अस्मभ्यम् प्रेषयतु ।

पत्रिकाप्रकाशने अस्माकं प्रत्यक्षपरोक्षरूपेण साहायां दत्तवद्भ्यः सर्वेभ्यः विशेषतया रामप्रिय धनञ्जयाभ्यां धन्यवादाः ।

रचयेम संस्कृतभुवनम् ।

- सम्पादिका
(सौम्या जोयिसा)

2 comments:

Altu Phaltu said...

Thank you so much for this.

Your publishings are a very useful source for learning Sanskrit for so many people like myself.

Thank you once again

Anonymous said...

यदा मासे पत्रिका सह एकः प्रतिसप्ताहे उपपत्रिका एव पकाशितः तदा अति उत्तम अस्ति ।