Sunday, December 2, 2007

सत्यवाक्यम्

सत्यं ब्रूयात् प्रियं ब्रूयात् ।
न ब्रूयात् सत्यमप्रियम् ॥
प्रियञ्च नाऽनृतं ब्रूयात् ।
एष धर्मः सनातनः ॥

एषः बहुपुरातनश्लोकः । एतस्य अर्थं तु सर्वे जानन्ति एव । किञ्चित् अधिकं चिन्तनं कुर्मः चेत् केचन विशेषविषयाः ज्ञायन्ते । प्रथमं सत्यमेव अनितरं वक्तव्यम् इति अत्र उक्तम् । परन्तु बहुषु समयेषु सत्यं मनुष्येभ्यो न रोचते । अतः सर्वकालेषु सर्वावस्थासु सर्वत्र च सत्यवाक्पालनं सफलं न भवेत् । तादृशसन्दर्भेषु सत्यं न वक्तव्यम् ।
"सत्यं सफलं भवेत् वा न वा इति अस्य निर्धारणं किमर्थम् ? सत्यं तु मानवानाम् इष्टानिष्टाभ्याम् अतीतम् । तस्य विषये इष्टानिष्टयोः चर्चा न कर्तव्या किल ?" इति पृष्टे "किञ्चिदत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत्" इति वाक्यम् एव अस्य निर्धारणाय उपयोक्तव्यम् । सत्यवाक्यं कदापि निष्प्रयोजनं न भवेत् इति सूत्रम् अपि अत्र निक्षिप्तम् । अतः यत्र सत्यवाक्पालनं सफलं न भवेत् तत्र व्यर्थप्रयत्नः न कर्तव्यः ।
सत्यं किमर्थं मनुष्येभ्यो न रोचते इति प्रश्नस्य उत्तरं तु न सुलभम् । मानवानां स्वभावः इत्थं - यत् सत्यं दुःखकारकं तस्य स्थाने सुखकारकम् अन्यत् किमपि भवेत् इति चिन्तनम् । दुःखकारकं सत्यं न श्रोतुम् इच्छन्ति । अतः तादृशाय सत्यवाक्यकथनं निष्फलं भवेत् । तस्मात् दुःखनिवारणं न भवेत् । कोऽपि लाभः अपि न भवेत् । अतः "न ब्रूयात् सत्यम् अप्रियम्" इति उक्तम् ।


- बालादित्यः

No comments: