Sunday, December 2, 2007

प्रदीपयेम जगत्सर्वम्

संस्कृतवाङ्मयं नाम किञ्चन महत् ज्ञानभण्डारम् । जनानां संस्कृतशिक्षणं नाम जनेभ्यः ज्ञानभण्डारस्य कुञ्चिकाप्रदानम् इव । वयं संस्कृतभाषया ज्ञानवितरणं कर्तुम् इच्छामः । तेन ज्ञानप्रकाशेन सर्वं जगत् प्रदीपयेम इति अस्माकं लक्ष्यम् अस्ति ।

आधिभौतिकी समृद्धिः आध्यात्मिकी समृद्धिः, आधिदैविकी समृद्धिः इति त्रिविधा समृद्धिः व्यक्तिजीवने राष्ट्रजीवने विश्वजीवने च भवेत् इति अस्माकं विचारः । तच्च कार्यं वयं संस्कृतभाषायाः माध्यमेन साधयेम ।

संस्कृतेन सदैव वैश्विकं चिन्तनम् एव कृतम् । ``वसुधैव कुटुम्भकम्'' ``कृण्वन्तो विश्वमार्यम्'' ``आ नो भद्राः यन्तु क्रतवो विश्वतः'' इत्येवम्प्रकारेण अस्माकं पूर्वजानां ये आदर्शाः सन्ति तदनुसारम् अद्यापि अस्माभिः सर्वस्य जगतः प्रदीपनं चिन्तनीयम् ।

अद्य विश्वे सर्वत्र योगस्य, वेदान्तस्य, भगवद्गीतायाः, आयुर्वेदस्य, ज्योतिषस्य, अन्यासां भारतीयानां विद्यानां प्रचारकारणतः तत्तद्विषयमूलग्रन्थाः संस्कृतेन सन्ति, तेषाम् अनुवादानां पठनेन तृप्तिः न जाता इति कारणतः च विश्वे शताधिकदेशेषु जनाः संस्कृतपठनं आरब्धवन्तः । अतः संस्कृतभाषा अद्य अत्यन्तं वेगेन वर्धमाना विश्ववाणी अस्ति । एषा पत्रिका अपि विश्ववाणी । संवर्धताम् अभिवर्धतां विश्ववाणी ।

भाषायाः विकासः भाषितभाषारूपेण साहित्यरूपेण च भवेत् । भाषाभ्यासे श्रवणपठनयोः यथा तथा पठनलेखनयोः अपि महत्त्वमस्ति । एताभिः सर्वाभिः दृष्टिभिः विश्ववाणी प्रमुखभूमिकां निर्वहेत् । गीर्वाणी सुरवाणी एषा जनवाणी, विश्ववाणी च भवेत् । संस्कृतजगतः वाण्या विश्ववाण्या एतया वयं ``प्रदीपयेम जगत्सर्वम्'' ।


- चमू कृष्ण शास्त्री

महामन्त्री, संस्कृतभारती

No comments: