Sunday, December 2, 2007

पदबन्धः - १



वामतः दक्षिणम्:

१) सरिति जाता एषा कमला एव (३)
३) पयसः इदम् अतिमधुरम् (३)
४) बृहस्पत्युः पत्न्याः
सप्तमीविभक्तिबहुवचनरूपम् (३)
६) आमलकस्य रुचिः सम्बोधने (३)
८) महान् अपराधः (३)
९) गाढः अन्धकारः (३)

उपरिष्टात् अधः

१) रसयुक्तम् इदम् । सम्बोधने
विपरीतत्त्वेऽपि न परिवर्त्यते (३)
२) पुत्र्याः पतिः (३)
३) नलश्च भीमश्च निपुणौ ___वृत्तौ (३)
५) सुखं ददाति एषः (३)
७) विसर्गहीनः नहुषपुत्रः देवयान्याः पतिः महाराजः (३)
८) ताडनमिदं हारयुक्तः किम् ? (३)

No comments: