Sunday, December 2, 2007

सुभाषितम्

गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥

गुणदोषौ बुधः गृह्णन्-इन्दुक्ष्वेडौ-इव-ईश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥


बुधः गुणदोषौ ईश्वरः इन्दुक्ष्वेडौ इव गृह्णन् पूर्वं शिरसा श्लाघते परं कण्ठे नियच्छति ।

ईश्वरः चन्द्रं विषं च गृह्णाति । सः ईश्वरः चन्द्रं शिरसा वहति । कण्ठे विषं स्थापयति । तथैव पण्डितः कस्यापि गुणान् दोषान् च ज्ञात्वा सः शिरःकम्पनेन गुणानाम् अभिनन्दनं करोति, कण्ठे दोषाणाम् नियन्त्रणं करोति ।

बुधः - पण्डितः
इन्दुः - चन्द्रः
क्ष्वेडः - विषः
श्लाघते - प्रशंसां करोति
नियच्छति - स्थापयति

No comments: