Sunday, December 2, 2007

चेतःकर्षणम्



चेतः क्रष्टुमजानतस्तव खिलं क्षेत्रं स्थितं जीवितं ।
कृष्टिर्यद्यभविष्यदेव कनकं तत्र त्वमाप्स्यः फलम् ।
कालीनामवृतिं कुरुष्व परितः सस्यं तु सा त्रैष्यते ।
कालेनापि न लङ्घ्यते दृढतमा सा मुक्तकेश्याः वृतिः ॥ १ ॥

वर्षाणां शतकात् परं नु ह्रियते क्षेत्रं तु यन्नाचिरात् ।
यच्छक्यं खलु सङ्गृहाण सुफलं चोप्त्वा ततस्त्वं विभोः ।
दिव्यं नाम गुरुप्रदत्तमनघं प्रेमाम्भसा सिञ्च रे ।
साहाय्याय तु चेत् सुदुष्करमिदं रामप्रसादं ह्वय ॥ २ ॥


अन्वयः :

१. चेतः, क्रष्टुम् अजानतः तव क्षेत्रं जीवितं खिलं स्थितम् । यदि एव तत्र कृष्टिः अभविष्यत् त्वं कनकं फलम् अवाप्स्यः । (क्षेत्रस्य) परितः काली-नाम-वृतिं कुरुष्व । सा तु सस्यं त्रैष्यते । सा दृढतमा मुक्तकेश्याः वृतिः कालेन अपि न लङ्घ्यते ।

२. क्षेत्रम् अचिरात् वर्षाणां शतकात् परं (वा) तु ह्रियते नु । यत् शक्यं सुफलं खलु सङ्गृहाण । ततः, रे, त्वं विभोः अनघं दिव्यं गुरु-प्रदत्तं नाम उप्त्वा प्रेमाम्भसा सिञ्च । इदं तु सुदुष्करं चेत् साहाय्याय राम-प्रसादं ह्वय ।


-सन्दीप वर्मा

No comments: