Sunday, November 16, 2008

पदबन्धः - ४



वामतः दक्षिणम्


१) धीरस्य भावः (३)
३) अतिशीतलोऽपि तुष्यति एषः (३)
४) प्रत्येकस्मिन् भाति एषा (३)
६) वायुना विपर्यस्तः सरागः पुष्परेणुः (३)
८) समीचीनः वायुः (३)
९) विष्णोः सूकररूपम् (३)

उपरिष्टात् अधः


१) दुष्यन्तस्य अङ्गुलीयकं प्राप्तवान् एषः (३)
२) विपर्यस्तः सन्नपि प्रकृष्टं गायति एषः (३)
३) त्वरया गच्छति अयम् अश्वः (३)
५) सर्वं प्रकाशयति एषः (३)
७) विना विसर्गं विकसितं नवपुष्पम् (३)
८) युद्धाय सज्जीकरणं सत् न इति आह (३)

पदबन्धस्य साधु उत्तरं डिसेम्बर्-मासान्त्यात् पूर्वं यैः प्रेष्यते तेषां नामानि अग्रिमाङ्के प्रकाशिष्यन्ते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।


'पदबन्धः-३' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) माधव ३) अलका ४) भगिनी ६) मगधः ८) अगजा ९) सरलः
उपरिष्टात् अधः -
१) मापिका २) वल्लभ ३) अधम ५) नीरजा ७) धः-मि-स(समिधः) ८) अनलः

No comments: