Friday, July 18, 2008

पदबन्धः - ३



वामतः दक्षिणम्


१) मधोः वंशे जातः कृष्णः सम्बोध्यताम् ।
३) कुबेरस्य राजधानी ।
४) एषा अस्ति सहोदरी
६) जरासन्धस्य राज्यम् ।
८) पर्वतस्य पुत्री पार्वती ।
९) एषः शब्दः सुलभः एव ।

उपरिष्टात् अधः


१) अनया माप्यते ।
२) विसर्गहीनः ईदृशः पतिः लभते ?
३) नीचः सम्बोध्यताम् ।
५) नीरे जाता कमलम् ।
७) पलाशाश्वत्थखदिराः - एते विपर्यस्ताः विद्यन्ते ।
८) अनिलस्य मित्रम् अग्निः ।

पदबन्धस्य साधु उत्तरं जुलै मासान्त्यात् पूर्वं येन प्रेष्यते तस्य नाम अग्रिमाङ्के प्रकाशिष्यते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।

‘पदबन्धः - २’ इत्यस्य साधूत्तर-प्रेषकौ -

१. मुकुन्दः (सिंगपोर्)
२. जि. एस्. एस्. मूर्तिः (बेङ्गळूरु)






'पदबन्धः-२' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) त्रियामा ३) रावणः ४) वीथिका ६) वरद ८) मेनका ९) जननी
उपरिष्टात् अधः -
१) त्रिकोणः २) मायावी ३) राघवः ५) काशिका ७) दनुज ८) मेदिनी

No comments: