Saturday, March 8, 2008

पदबन्धः २


वामतः दक्षिणम्


१) यामत्रयं युक्ता रात्रिः (३)
३) लङ्कापतिः अयम् (३)
४) का अस्ति अस्यां वीथ्याम् ? (३)
६) वरं ददाति एषः सम्बोध्यताम् (३)
८) अप्सरासु सुन्दरी शकुन्तलायाः माता (३)
९) जनानां माता एषा (३)

उपरिष्टात् अधः


१) त्रिभुजस्य अस्य नामान्तरम् (३)
२) मायां रचयति एषः (३)
३) रघुकुले जातः रामः सम्बोध्यताम् (३)
५) अष्टाध्याय्याः प्रसिद्धा वृत्तिः (३)
७) दनोः जातः सम्बोध्यताम् (३)
८) वराहस्य पत्नी भूदेवी (३)

पदबन्धस्य साधु उत्तरं प्रथमतया येन प्रेष्यते तस्य नाम अग्रिमाङ्के प्रकाशिष्यते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।


'पदबन्धः-१' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) सरोजा ३) पायसम् ५) तारासु ६) कषाय ८) प्रमादः ९)तिमिरः
उपरिष्टात् अधः -
१) सरसम् २) जामाता ३) पाचक ५) सुखदः ७) ययाति ८) प्रहारः

No comments: