Saturday, March 8, 2008

मुद्रिकारहस्यम्

प्रातःकालस्य मनोरमा वेला । ब्राह्मणाः पवित्रसरित्सु स्नात्वा नित्यवद् भिक्षाटनार्थं निष्क्रान्ताः । अद्य कस्यां दिशि केन शत्रुणा योद्धव्यमिति चिन्तयन्तः क्षत्रियाः स्वासीन् शीशांसन्ति स्म । वैश्यजनाश्च तुलास्तुलयन्ति स्म । शूद्रजनाश्च शासनं परिक्रोशन्तः परिमार्जने व्यस्ता आसन् । केवलं रात्रिश्रमपरिश्रान्ता गणिकाश्चोराश्चैतद्वेलापर्यन्तं शयनमकुर्वन् । एवंविधे काले नित्यवत् स्नानादिप्रातःकर्माणि कृत्वा चतुरचतुरो गुप्तचरशिरोमणिर्घुण्डीराजः कौशेयवस्त्राणि श्वेतचम्पाकुसुममालां धृत्वा स्वस्थभुजयोश्च कङ्कणे बद्ध्वा कक्षे स्वासने विराजमानः कामदेवशचीपत्योः सहावतार इव दृश्यमान आसीत् । मृदुशुभ्रासने विराज्य सद्य एव स्वं प्रियसहचरं चतुराक्षमाहूयाकथयत् - ``भो चतुराक्ष, गतदिवसे नगरे यदपि घटितं तत्सर्वं मम निवेदय ।''
चतुराक्षस्तु पूर्वमेव कथयितुमाकुल आसीत् । करौ निबध्याब्रवीत् - ``स्वामिन्, गतदिवसे महाराजदुष्यन्तस्य राजसभायां विचित्रं घटितम् । एका शकुन्तलानाम्नी युवती कण्वाश्रमे संवृद्धा कैश्चित् निष्कुटुम्बैर्मुनिभिः सह राजसभायामागता । सा राजानमुक्तवती - भवान् मम पतिः, तस्मान्मां भार्यामङ्गीकुरु।''
``एवं कथम् ?''
``त्वया कण्वाश्रममागत्य मया सह गन्धर्वविवाहः कृत इति तया कथितम् ।''
``राज्ञा किमुक्तम् ?''
``तेनोक्तम् - हे देवि, कथमेवं विषमं ब्रवीषि, अहं तु त्वामद्य प्रथमवारमेव पश्यामि !''
``ततः किमभवत् ?''
``ततः सा रूपगर्विता आश्चर्यमभिव्यज्य स्वभाग्यं क्रोशन्ती प्रलपन्ती अवोचत् - हन्त हन्त, मम भर्तैवाद्य मां तिरस्करोति ।''
``अपि राज्ञा किञ्चित् प्रमाणं याचितम् ?''
``याचितम्, किन्तु युवती शकुन्तला प्रत्युक्तवती - अधुना तु ममोदरगर्भ एव प्रमाणम्, यतस्त्वया दत्ता मुद्रिका विलुप्ता ।''
``गर्भस्तु प्रमाणं न भवति । स तु यस्य कस्यचिदपि भवेत् ।''
``राज्ञापि तदेवोक्तम् ।''
घुण्डीराजचतुराक्षयोः जल्पतोरेव सेवक आगत्य न्यवेदयत् - ``वल्कलवस्त्रधारिणी काचिद्युवती भवन्तं दिदृक्षते इति ।''
``पश्य चतुराक्ष, सैवेयमागता यामावां चर्चयावः । अतः शेषकथां तस्या एव श्रोष्यामि । त्वया सावधानेन ज्ञातव्यमिदानीं राजा किं करिष्यति किंविधं च प्रवादं नगरे प्रसारयति ।''
``यद्देव आज्ञापयति'' इत्युक्त्वा चतुराक्षो निष्क्रान्तः ।
तदनन्तरं घुण्डीराजः कञ्चुकीमाहूयादिदेश - ``युवतीं कक्षमागमय आसनं च तस्यै प्रतिपादय ।'' शकुन्तला आगत्य प्रणम्योपविष्टा । घुण्डीराजः शकुन्तलायाः सौन्दर्यं निरीक्ष्य वञ्चित इव स्थितो विचारे मग्नः - ``कण्वाश्रम एवंविधा सम्पत्तिः पूरिता चेत्तत्रावश्यमेकवारं गन्तव्यमिति ।''
``भवती चिन्तिता दृश्यते ।''
``भवान् सत्यं ब्रूते । चिन्तयैव भवतः साहाय्यप्राप्त्यर्थमागतास्मि ।''
``निर्भयं चिन्ताकारणं कथय ।''
``मम नाम शकुन्तला, अहं च कण्वाश्रमे संवृद्धा ।''
``कौ ते मातापितरौ ?''
``मेनका मम माता, सा इन्द्रस्य राजसभायां नृत्यति । पिता च विश्वामित्रः । तस्य तपसि रतस्य मम मात्रा...''
``भवतु, भवतु । तत्काण्डं, मया श्रुतम् । भवत्या मातुस्तु महती चर्चा जनेषु वर्तते । भवतु, स्वविषये कथयतु ।''
``कतिपयमासपूर्वं राजा दुष्यन्त आगतः । स च मां गन्धर्वविवाहं प्रास्तौत् । मुनिस्तत्र नासीत्, प्रतीक्षाया अपि कालो नासीत् । ततः प्रस्तावो मयाङ्गीकृतः ।''
``अस्मिन्नायुषि प्रायश एवं भवत्येव'' - घुण्डीराज आह ।
``आवयोर्विवाहोऽभवत् । ह्यः यदाहं कण्वाश्रमात् पतिगृहमागता तदादुष्यन्तो मम परिचयमपि अपजानीतवान् । ''


``अपि न भवती तमस्मारयत् ? राजानो यात्रासु यत्र-तत्र विवाहान् कुर्वन्ति, किन्तु राजधानीमागत्य विस्मरन्ति । किन्तु भवत्सदृशां सुन्दरीमेकवारमवलोक्य कश्चिद्विस्मरेदिति सहसा न विश्वसिमि''।
``न केवलं दृष्टास्मि, विवाहितास्मि तस्य, तस्यैव च भविष्यतः शिशोर्माता ।''
``अतिदुःखदः प्रसङ्गः । अपि भवत्याः सविधे न किञ्चित् प्रमाणं विवाहस्य ?''
``एका मुद्रिका राज्ञा दत्तासीत्, सा विलुप्ता।''
किञ्चित्कालं विचार्य घुण्डीराज आह - ``उच्यताम्, मया कथं भवती सेवनीया ।''
``त्वं सिद्धो गुप्तचरः । नैकाः समस्यास्त्वया सुधारिताः । कण्वाश्रमशिष्या वेदपाठं विहाय तव कथाः सोल्लासं कथयन्ति । त्वं ज्ञास्यसि किमर्थं मां राजा तिरस्करोतीति, तथा च मां तस्य साम्राज्ञीं कारयिष्यसि चेन्मुखयाचितं धनं दास्यामि ।''
घुण्डीराजः प्रस्तावं स्वीकृतवान्।


(अनुवर्तते)



मूलम् - शरद् जोशी

No comments: