Saturday, March 8, 2008

सत्यवाक्यस्य विषयः

डिसेम्बर्-मासस्य पत्रिकायां बालादित्येन "सत्यवाक्यम्" इति विषयः सुचर्चितः । लेखने विद्यमानं श्लोकं पुनः वक्ष्यामि प्रथमम् ।


सत्यं ब्रूयात् प्रियं ब्रूयात्
न ब्रूयात् सत्यमप्रियम् ।
प्रियञ्च नानृतं ब्रूयात्
एष धर्मस्सनातनः ॥


तत्र विवक्षितं यत् सत्यकथनं साफल्याय कल्पितञ्चेत् तत् सत्यं वक्तव्यमिति । अप्रियसत्यकथनेन कोऽपि लाभः नास्तीति अभिप्रायः ।

सत्यं नाम पारमार्थिकं सत्यं न । इह दैनन्दिनविषयस्य चिन्तनम् । "एतत् सत्यम्" इति चेत् यत् द्योतितं, तत् व्यावहारिकं, पूर्णं सत्यम् । वक्तुः दृष्टिम् अनुसृत्य सत्यं नापराणाम्, इति न । तथैव श्रोतुः दृष्टिम् अनुसृत्य विषयः सत्यं दर्शयति इति न । सति साधु यत् तत् सत्यम् । ततः यदि "एतत् सत्यम्" इति कथितं तर्हि तत् वक्तुः श्रोतुः वा विवक्षां न अपेक्षते । यानि वचनानि एवं पूर्णं सत्यं न भावयन्ति तानि हेयानि ।

प्रियं किमिति चेत् तत् अनुद्वेगकरं वचनम् । अप्रियवचने उद्वेगः कुत्र जायते ? श्रोतरि । अप्रियकथनेन वक्तर्यप्युद्वेगो भवेत् । परन्तु सः उद्वेगः न गण्यते । तथैव प्रियवाक्यकथनेन वक्ता तुष्येत् । इदानीं उभयोरपि प्रियाप्रियानुभवयोः प्रासङ्गिकता नास्तीति चिन्तयाम ।

यदा कश्चित् विषयः सत्यं प्रतिपादयन्, श्रोतरि दुःखमुत्पादयितुम् शक्नोति, तदा वक्त्रे क्लेशः । सः तस्मिन्नवसरे किं कुर्यादिति प्रश्नः जायते खलु । सत्यं वद इत्युपनिषत् प्रेरयति वक्तारम् । वक्ता सत्यं वक्तुमिच्छति । परन्तु श्लोकोऽयं सत्यस्याप्रियस्य कथनं निवारयति । उदाहरणैः चिन्तनं कुर्मः द्वन्द्वपरिहाराय ।

कुरुक्षेत्रे युधिष्ठिरः `अश्वत्थामा हतः' इति उच्चैः उक्त्वा `कुञ्जरः' इति नीचैः उवाच । तेन द्रोणः पुत्रः अश्वत्थामा हतः इति चिन्तयन् कुञ्जरम् अशृण्वन् सुतरां दुःखितः, पराजितः । धर्मराजोक्तिः निश्चयेन अप्रिया । यदि धर्मराजः पदत्रयमपि उच्चैः अवदिष्यत् तर्हि सत्यम् अभविष्यत् । परन्तु सः कुञ्जरः इति नीचैः वदन् पूर्णं सत्यं न उवाच । ततः वचनम् असत्यमप्रियमिति जातम् । वचनमिदं साफल्याय कल्पितम् । तथापि न वक्तव्यं खलु ।

धर्मराजोक्तिः सत्या वा ? द्रोणः कुञ्जरं तुमुले न शृणुयात् इत्येव युधिष्ठिरस्य भावः । ततः अनृतमुवाच सः इति वक्तुं शक्यते । परन्तु पदत्रये भावे न अनृतमिति वादः । वचनमिदं प्रियं वा ? द्रोणाय कौरवगणाय तु न । जनानां हितार्थाय पाण्डवगणाय तु प्रियमेव । एवं धर्मराजोक्तेः वचनार्हतां साधयितुं शक्नुमः । युधिष्ठिरः प्रियं नानृतमुवाचेति ।

पूर्वमवदं यत् वक्त्रनुभवं न गणयाम इति । वक्तुः अपि प्रास?कता त्वस्त्येव । अतो तस्य अगणनेन पूर्णः विषयः कथं भवेत् ? प्रसङ्गोऽयम् । काचित् महिला धृतनूतनशाटिका पतिमासाद्य सूर्यकान्तिपुष्पमिव कृताभिमुखं पृच्छति कथं भासे इति । नूतनवेषम् अनिच्छन्नप्रियं विवक्षति कान्ताम् । किन्तु स्मितवदनाम् ईक्षमाणः कान्तायाः अनागतकठोरवचनं निवारयितुकामः साधु मत्सुधे साध्विति वदति । यदि सः यथागतभावम् अवदिष्यत् सा खिन्ना अभविष्यत् । तेन सोऽपि दुःखार्धं अन्वभविष्यत् । एवम् उभाभ्यामपि `साधु साधु' इति कथनं प्रियम् । प्रेम्णि च युद्धे च सर्वं नानृतं ननु । अतोऽस्मिन् प्रसङ्गे नानृतम् प्रियं युक्तम् ।

तथापि एतेन प्रियाप्रियसत्यासत्यपरिहारेण न सर्वस्य सान्त्वनं कृतम् । किमर्थम् ?

सुलभाः पुरुषा राजन्
सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य
वक्ता श्रोता च दुर्लभः॥

हे राजन् सततं प्रियवादिनः पुरुषाः सुलभाः। अप्रियस्य पथ्यस्य च वक्ता श्रोता च दुर्लभः।

प्रियं वदति इति प्रियवादी । ते प्रियवादिनः ।

हे राजन् सततं निरन्तरं प्रियवादिनः पुरुषाः सुलभाः, यत्नेन विना प्राप्याः । अदिष्ट्या, अप्रियस्य पथ्यस्य हितकरस्य, वक्ता श्रोता च दुर्लभः ।

एतम् आधारीकृत्य प्रथमं श्लोकं पुनः गणयामः । प्रियं सत्यं ब्रूयात् । प्रियः जामातुः नामान्तरम् । अतः जामातरं सत्यं ब्रूयात् । अप्रियं सत्यं न ब्रूयात् । यः कोऽपि जामाता न तस्मै सत्यं न ब्रूयात् । अपि च प्रियं जामातरं न अनृतं ब्रूयात् । अनृतं सत्यं इत्येतयोः भेदः कः इति तु उपर्यङ्कितः । ततः जामातरमेव सत्यं ब्रूयात् इति धर्मः सनातनः । इति विपरीतार्थः ।


नरेशः कुन्तूरु
UMD स्नातकः

No comments: