Saturday, March 8, 2008

सत्यकामी नरेन्द्रः

``अम्ब! अद्य शालायां मां प्रति अन्यायः जातः । अहं अध्यापकस्य प्रश्नस्य सत्यम् एव प्रत्युत्तरं दत्तवान् आसं किन्तु सः तत् असत्यं मत्त्वा मां दण्डितवान् । अहं किं करोमि अम्ब?'' रुदन् उक्तवान् नरेन्द्रः । माता भुवनेश्वरीदेवी पुत्रं प्रीत्या पश्यन्ती अवदत् ``वत्स! निराशो मा भव । सत्यं किम् इति कोऽपि न जानाति चेत् अपि सत्यमेव जयते । नित्यं सत्यस्य अनुसरणम् एव कुरु'' इति । जनन्या उक्तम् एतं हितोपदेशं नरेन्द्रः आजीवनम् अनुसृतवान् । एतं बालकं भारतदेशस्य आधुनिककालस्य अतिश्रेष्ठेषु महापुरुषेषु एकं जगत्प्रख्यातं विवेकानन्दस्वामीति नाम्ना वयं जानीमः । संन्यासजीवनारम्भात् पूर्वं विवेकानन्दस्य नाम नरेन्द्रनाथः इति आसीत् । तस्य जन्म १८६३ संवत्सरस्य जनवरि-मासस्य द्वादशदिनाङ्के पुण्ये मकरसङ्क्रान्ति-पर्वदिने परमपवित्रगङ्गनदीतीरे कोल्कता-नगरे अभवत् ।


बालकः नरेन्द्रः अतीवगुणशीलः बुद्धियुक्तः चतुरः च आसीत् । ततोऽपि अधिकः चञ्चलः चेष्टालुः च । तस्य मित्रेषु सः एव नायकः । तेषां प्रिया क्रीडा आसीत् यत् प्रतिवेशिनः वृक्षम् आरुह्य फलानां चयनम् । वानराः इव तत्र कोलाहलं कुर्वतः बालकान् दृष्ट्वा वृक्षस्य अधिपतिः क्रुद्धः अभवत् । कोपेन बालकान् उक्तवान् ``वृक्षस्य उपरि एकस्य राक्षसस्य गृहम् अस्ति । यदि सः पश्येत् सर्वेषां कण्ठान् विदारयेत् एव'' इति । एतत् श्रुत्वा बालकाः भयभीताः अभवन् । किन्तु नरेन्द्रः भयं विना पुनः वृक्षम् आरूढः । ततः मित्राणि परिहासेन अवदत् ``भवन्तः सर्वे मूर्खाः ! अत्र कोऽपि राक्षसः वा प्रेतः वा नास्ति । यावत् सत्यं प्रत्यक्षं न पश्यन्ति तावत् कस्मिन्नपि विश्वासं मा कुर्वन्तु'' इति । ततः परं यदा नरेन्द्रः विवेकानन्दरूपेण धर्मप्रचारं करोति स्म तदापि एषा एवतस्य प्रथमा सूक्तिः यत् ``प्रत्यक्षं सत्यं पश्य । मया उक्तम् इति केवलम् एतस्मात् कारणात् विश्वासं मा कुरु'' ।



कालेन नरेन्द्रः युवकः जातः । सर्वविद्या-क्रीडा-कलासु प्रावीण्यं सः बहुसुलभतया प्राप्तवान् । पाठशालायां सर्वश्रेष्ठः विद्यार्थी क्रीडाङ्गणे अत्युत्तमः क्रीडाकारः सङ्गीते उत्तमः गायकः वादकः चापि सः । किन्तु तथापि सन्तुष्टिः न प्राप्ता । तस्य मनः साधारणविषयेभ्यः विरक्तं सत् आध्यात्मिकविषयेषु तृप्तिं प्राप्तुम् आरब्धवान् । सत्यान्वेषणाय भारतीयान् पाश्चात्यान् च तत्त्वशास्त्रसम्बन्धीनि अनेकानि पुस्तकानि सः पठितवान् । तस्मिन् काले भारतदेशे युवकेषु सुप्रसिद्धं ब्रह्मसमाजम् अपि सः गच्छति स्म । किन्तु नरेन्द्रः प्रत्यक्षं सत्यदर्शनेन विना कथं सन्तुष्टः भवेत् ? सच्चिदानन्दस्वरूपः भगवान् अस्माभिः द्रष्टुं शक्यते वा ? यदि शक्यते कोऽपि तं पश्यति वा ? तत् ज्ञानं मह्यं दातुं कोऽपि शक्नोति वा ? एते एव तस्य निरन्तरप्रश्नाः । तस्मिन् काले महापण्डिताः केशवचन्द्रसेनः, देवेन्द्रनाथटगोर्, ईश्वरचन्द्रविद्यासागरः इत्यादयः अपि नरेन्द्रस्य एतेषां प्रश्नानां सम्यक्
प्रत्युत्तरं दातुम् अशक्ताः एव आसन् ।



एवं सत्यान्वेषणे निमग्नेन नरेन्द्रेण श्रीरामकृष्णेति नाम्नः एकस्य परमहंसस्य विषये श्रुतम् । रामकृष्णः महायोगी कालीमातुः महाभक्तः तत्त्वदर्शी ऋषिः च इति सर्वे जानन्ति स्म । कोल्कता-नगरात् किञ्चित् दूरे दक्षिणेश्वरग्रामे निवसति स्म रामकृष्णः । कस्यापि सूचनया तं महापुरुषं मेलितुम् आध्यात्मिकान् प्रश्नान् प्रष्टुं चापि नरेन्द्रः निश्चयम् अकरोत् । यदि तत्रापि उत्तरं न लभ्यते तर्हि नास्तिकः भविष्यामि इति चिन्तयन् दक्षिणेश्वरं गतवान् आसीत् । तत्र नरेन्द्रस्य प्रश्नानां उत्तराणि लब्धानि किम् इति अग्रे पश्यामः ।



(अनुवर्तते)


हरि चन्दन् मन्त्रिप्रगड
CMU

No comments: