Friday, July 18, 2008

सूक्तिः

संस्कृतवाङ्मये सुभाषितस्थलम् अनिवार्यम् । सर्वैः संस्कृतपरिचितैः कानिचन श्रुतानि एव । किन्तु, सामान्य-व्यवहार-समये सुभाषितं श्रुतिपथे न आयाति । सुभाषितम् उक्तं चेदपि तस्य विवरणम् आवश्यकं स्यात् । हास्यसमये एवं न अपेक्षितम् । अतः सुभाषितस्य बीजमात्रं (श्लोकस्य अर्धं पादं वा) पर्याप्तं स्यात् ,यथा -- सत्यमेव जयते, वसुधैवकुटुम्बकम् । सूक्तिः इति कथ्यते । हास्यसन्दर्भे उदाहरणं पश्यामः --
एकस्मिन् कुटुम्बे सहोदर्यौ नलिनी शालिनी च । नलिनी तु जन्मनः अतिसुन्दरी, विशालाक्षी, सुमध्यमा । बाल्येऽपि स्वसा शालिनी गुणवती, किन्तु न तथा रम्या । कुटुम्ब-मित्रं किञ्चन विदेशं गतम् । तस्य द्वौ पुत्रौ सुरेशः राजेशः च । सर्वैः प्राप्ते यौवने सति, पुनः सर्वेषां परिचयः जातः ।
सुरेशः तु शालिन्यां विस्मितः । सः भ्रातरं वदति -- प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् -- इति । सद्यः, अन्या सामान्या युवती पार्श्वे गता, सुरेशस्य दृष्टिः अपि तत्र अनुगता । तदा ज्येष्ठेन राजेशेन उक्तम् -- सत्यं, सर्वमपि तव षोडशवर्षीय-मनसि...प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् ।

गर्दभी -- स्त्री गर्दभः, कुरूपी इत्यर्थः ।
अप्सरा -- दिव्य-स्त्री, अतिसुन्दरी इत्यर्थः।
प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् -- काऽपि कुरूपी, युवती भूत्वा, अतिसुन्दरी स्यात् इत्यर्थः ।

--अजितः कृष्णन्

No comments: