Friday, July 18, 2008

सङ्गणकेषु देवनागर्या कथं लिख्यते ?

विविधेषु प्रसङ्गेषु एषः प्रश्नः पृच्छ्यते अनेकैः । सङ्गणकेषु देवनागर्या लेखितुं अनेके तन्त्रांशाः (softwares) विद्यन्ते । तेषु केचन अत्र निरूप्यन्ते :
१. ITRANS नाम काचित् वर्णव्यवस्था निर्मिता अस्ति । बहवः तन्त्रांशाः एतां व्यवस्थाम् अनुसृत्य आङ्ग्लभाषायाः वर्णान् देवनागर्यां परिवर्तयन्ति । तेषु प्रायः प्रमुखः ॐकारानन्दाश्रमस्य Itranslator अस्ति । (http://www.omkarananda-ashram.org/sanskrit/itranslator2003.htm)
२. Baraha नाम तन्त्रांशेन अपि देवनागर्या लेखितुं शक्यते । एतस्य किञ्चित् भिन्ना वर्णव्यवस्था अस्ति । (http://www.baraha.com)
एतयोः द्वयोः वर्णव्यवस्थयोः सङ्ग्रहः अत्र अस्ति - http://www.speaksanskrit.org/other/transliteration.pdf
३. बहुषु O/S-तन्त्रांशेषु किमपि साधनम् उपलब्धम् एव भवति । अधिकविवरणार्थं पश्यताम् - http://en.wikipedia.org/wiki/Help:Multilingual_support_(Indic)

No comments: