Friday, July 18, 2008

सुभाषितम्

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥

पदविभागः - साधूनाम्, दर्शनम्, पुण्यम्, तीर्थभूताः, हि, साधवः, तीर्थम्, फलति, कालेन, सद्यः, साधुसमागमः ।

अन्वयः - साधूनां दर्शनं पुण्यं [यतः] साधवः तीर्थभूताः हि । तीर्थं फलति कालेन [परन्तु] साधुसमागमः फलति सद्यः ।

तात्पर्यम् - जनाः तीर्थयात्रां कृत्वा पुण्यं प्राप्नुवन्ति । तथैव सज्जनैः सह मिलित्वा पुण्यं प्राप्नुवन्ति । तीर्थस्य फलं नाम पुण्यं बहुकालानन्तरं वा अग्रिमजन्मनि वा एव प्राप्यते । सज्जनानां दर्शनेनैव पुण्यं सहसा लभ्यते । अतः सज्जनानां दर्शनं वरम् ।

No comments: