Friday, July 18, 2008

चातुर्मास्यकथा

पुरासीत् ग्रेगोरीनाम क्रैस्तानां गुरुसत्तमः ।
पञ्चा? येन रचितः सर्वत्राद्योपयुज्यते ॥१॥

वर्षान्ते तस्य पञ्चा? त्वस्ति मासचतुष्टयम् ।
नाम्नां तेषां तु मासानां उद्भवस्य कथां श्रुणु ॥२॥

रचयित्वा स पञ्चाङ्गं सौरमानं पुरातनम् ।
ग्रेगोरी गुरुवर्योऽसौ चिन्तामग्नोऽभवत्ततः ॥३॥

"वर्षस्य द्वादशा मासाः ते सन्त्यद्याप्यनामिकाः ।
समीचीनानि नामानि तेषां दद्यामहं कथम्" ॥४॥

चिन्तामग्नं गुरुं दृष्ट्वा शिष्यश्रेष्ठोऽवदद्वचः ।
"एतस्य सुलभो मार्गः इदानीं दृश्यते मया ॥५॥

भवतो यद्यनुज्ञाऽस्ति तं मार्गं दर्शयाम्यहम्" ।
ततस्स गुरुणाऽऽज्ञप्तः शिष्यस्तमिदमब्रवीत् ॥६॥

"जगतस्सर्वदेशेभ्यः ज्योतिश्शास्त्रविशारदान् ।
वाग्विदश्च समाहूय समुदायो विधीयताम् ॥७॥

ये प्रदास्यन्ति मासेभ्यः सूक्तान्यप्युत्तमानि च ।
नामानि तेषां दीयन्तां विशेषाः पारितोषकाः" ॥८॥

एतच्छ्रुत्वा गुरुः प्रीतः तथैवास्त्वित्युवाच सः ।
सन्देशानथ पप्रेषुः तच्छिष्याः सर्वदिक्षु च ॥९॥

"मासनामान्वेषणार्थं समुदायो भवेदिह ।
सुनामजनकेभ्यस्तु पारितोषः प्रदीयते ॥१०॥

आयान्तु रोमनगरं ज्योतिर्वाक्शास्त्रकोविदाः ।
यत्र पञ्चा?सम्बन्धी समुदायो भविष्यति" ॥११॥

एतत्स?षणं श्रुत्वा विदुषस्सर्वदेशजाः ।
प्रययू रोमनगरं पारितोषककाङ्क्षिणः ॥१२॥

तथैव भारते जाताः दाक्षिणात्या बहुश्रुताः ।
रामपुर्या रोमपुरीं जग्मुस्तीर्त्वा महोदधिम् ॥१३॥

तेषां मध्ये महानासीत् रङ्गाचार्य इति श्रुतः ।
विदुषां भारतीयानां नेतृत्वे च प्रतिष्ठितः ॥१४॥

उद्घाटनसमारम्भम् अभूत्तत्र विजृम्भितम् ।
सम्मेलनं समुद्दिश्य ग्रेगोरीगुरुरब्रवीत् ॥१५॥

"भवन्तः पण्डितास्सर्वे नानादिग्भ्यस्समागताः ।
स्वीकुर्वन्तु ममातिथ्यं वसन्त्वत्र सुखेन हि ॥१६॥

अस्य मासस्य नामास्ति चक्रवर्तेरगस्टसः ।
अन्यमासाभिधानानि रचयन्त्विह पण्डिताः ॥१७॥

एकं संवत्सरं त्वस्मिन् वसन्तः पुटभेदने ।
मासे मासे सम्मिलित्वाऽन्वर्थनाम प्रदीयताम्" ॥१८॥

ताः श्रुत्वा ग्रेगोरेर्वाचः विदुषस्तु ननन्दिरे ।
तेभ्यस्तेभ्यस्तेन दत्तान् निवासान् प्रययुस्ततः ॥१९॥

भारतीयाश्च विद्वांसो मासमागस्त्यनामकं ।
ततस्संस्मृत्य संस्मृत्य समहृष्यन् मुहुर्मुहुः ॥२०॥

ततो द्वितीयमासान्ते पुनस्सम्मिलिता जनाः ।
अन्वर्थनाम त्वेतस्य किं भवेदिति चिन्तिताः ॥२१॥

र?चार्यस्ततोत्थाय पण्डितांस्तानुवाच ह ।
"दुस्सहं शैत्यमद्यास्ति मया षड्वस्त्रधारिणा ॥२२॥

सोढुं शक्नोमि तच्छैत्यं यद्यहं सप्तवस्त्रधृत् ।
तस्मात् सप्तांबरं नाम मासायास्मै प्रदीयताम्"॥२३॥

श्रुत्वेदं पण्डितास्सर्वे साधुसाध्विति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै पारितोषकमुत्तमं ॥२४॥

तत आगतमासे तु वायौ पवति शीतले ।
सर्ववृक्षेषु पर्णानि हरिद्वर्णं तु तत्यजुः ॥२५॥

पीतवर्णानि रक्तानि रक्तपीतानि वै बभुः ।
तन्मासस्यान्तकाले च पुनर्मिलितपण्डिताः ॥२६॥

केन नाम्ना तु मासोऽयं अन्वर्थेनाभिधीयते ।
इति चिन्तानिमग्नास्ते वदन्ति स्म परस्परम् ॥२७॥

रङ्गाचार्यो महाविद्वान् पुनरागतवान् भृशम् ।
मासोऽयं शीतलतरः गतसप्ताम्बरादपि ॥२८॥

सप्तवस्त्रधरस्सोढुं न शक्नोमि महाजनाः ।
सोढुं शक्नोमि तच्छैत्यं यद्यहं त्वष्टवस्त्रधृत् ॥२९॥

तस्मादष्टाम्बरं नाम मासायास्मै प्रदीयताम् ।
इति बुद्धिमतो वाक्यं श्रुत्वा पण्डितपु?वाः ॥३०॥

करताडनमार्गेणाश्लाघयंस्तं पुनः पुनः ।
ग्रेगोरी चापि सुप्रीतः प्रददौ पारितोषकम् ॥३१॥

तत आगतमासे तु प्रबलेन च वायुना ।
शुष्कानि पेतुः पर्णानि वृक्षांस्त्यक्त्वा ततो भुवि ॥३२॥

अन्ते तस्य च मासस्य मिलिता घनपण्डिताः ।
किं नामास्य तु दातव्यं इत्याहुस्ते परस्परम् ॥३३॥

पुनरायान्महाविद्वान् रङ्गाचार्यो जगाद च ।
एतेन वायुना शैत्यं प्रबलेनाधिकीकृतम् ॥३४॥

अष्टवस्त्रधृतेनापि न शक्यं सोढुमीदृशम् ।
तस्मान्नवमवस्त्रेणावृतो भूत्वा सहाम्यहम् ॥३५॥

नवाम्बरं हि नामास्य मासस्येत्येव मे मतम् ।
सर्वे निशम्य तद्वाक्यं चक्रुश्च करताडनम् ॥३६॥

समीचीनं तदन्वर्थं साधूक्तमिति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै तृतीयं पारितोषकम् ॥३७॥

तत आगतमासे तु संयुते दीर्घरात्रिभिः ।
वृक्षास्सर्वे रिक्तपर्णाः तस्थुस्ते विगतौजसः ॥३८॥

हिमावृता बभौ भूमिः श्वेताम्बरधरोपमा ।
सदा हरिद्भिः पर्णैश्च तोरणैश्चाप्यल?ताः ॥३९॥

बभुर्दीपावलीभिश्च रोमपुर्यास्सुवीथयः ।
क्रिस्तजन्मसमारम्भोत्सुक्तगाननिनादिताः ॥४०॥

सम्मेलनं पण्डितानां वैशिष्ट्येन ततोऽभवत् ।
ल्याटिन् मन्त्रैस्सुघोषस्तत् ग्रेगोरी ह्युदघाटयत् ॥४१॥

सभामुद्दिश्य पप्रच्छ "सन्ति के ह्यत्र पण्डिताः ।
ये शुभायास्य मासस्य नाम दातुं समुद्यताः?" ॥४२॥

त्रीणि नामानि मासानां श्रुतवन्तो हि पण्डिताः ।
नेत्राणि चालयामासुः रङ्गाचार्यमुखं प्रति ॥४३॥

र?चार्य एव ततः उत्थाय पुनरब्रवीत् ।
"नेत्रयोर्मधुरं दृश्यं हिमं श्वेताम्बरोपमम् ॥४४॥

पुरा मया नैव दृष्टं एतावन्मम जीवने ।
परन्त्वशक्यं सोढुं तत् शैत्यं वस्त्रैर्नवैरपि ॥४५॥

यदा धरामि दशमं सोढुं शक्तो भवाम्यहम् ।
तस्मात् दशाम्बरं नाम मासस्यास्य प्रदीयताम्" ॥४६॥

र?चार्यस्त्वेवमुक्त्वा ततस्तूष्णीं बहूव ह ।
पण्डिता उथ्थितास्सर्वे चक्रुस्ते करताडनम् ॥४७॥

विद्वन्मणिं तं ग्रेगोरी त्वभिनन्द्य पुनः पुनः ।
"नाम्नां चतुष्टयं दत्वा महत्कार्यं कृतो भवान् ॥४८॥

एवं हि सर्वमासानां नामान्यपि ददातु भोः" ।
र?चार्यस्तु तच्छ्रुत्वा ग्रेगोरीं पुनरब्रवीत् ॥४९॥

"अत्र स्थातुं न शक्नोमि पुर्यसौ अतिशीतला ।
भारतं प्रतियास्यामि यद्यनुज्ञा प्रदीयते ॥५०॥

मासस्तु शीतलतरः शीघ्रमेवागमिष्यति ।
जनवीरा हि ये शक्ताः सोढुं शैत्यमितःपरम्" ॥५१॥

सप्ताम्बराष्टाम्बरमासनामनी
रङ्गार्यदत्तेऽद्य जगत्प्रसिद्धे ।
नवाम्बरं चापि दशाम्बरं च
स्थास्यन्ति यावद्गिरयश्च नद्यः ॥५२॥



टिप्पण्यः

यथा भारतसञ्जातः शेषप्पय्यर् इति श्रुतः ।
एवान्नदीतटस्थां तु स्ट्राट्फ़ड्‌र्नाम्नीं पुरीम् गतः ॥

महाकविस्ततो भूत्वा नानानाटककारकः ।
स्वीकृत्य षेक्स्‌पियर्‌नाम विश्वे ख्यातिमवाप ह ॥

यथा जिगण्यां सञ्जातः चक्रपाणिसुनामकः ।
यौवने भारतं त्यक्त्वा गत्वा चामेरिकां ततः ॥

विख्यातां आपणश्रेणिं "जेसी पेन्नी" इति श्रुताम् ।
स्थापयित्वा च सर्वत्र धनवान् सम्बभूव ह ॥

तथैव र?चार्यश्च गत्वा रोमपुरीं पुरा ।
ग्रेगोरेस्समुदाये सः मासनामानि दत्तवान् ॥

सप्ताम्बरः कथं भवति?
इत्यादयः प्रश्नाः भवन्ति चेत् ...

कौपीनं अन्तर्युतकं युतकं चोरुकं तथा ।
पादस्यूतौ प्रावरकं धृत्वा सप्ताम्बरो भवेत् ॥

एवं सप्ताम्बरो भूत्वा कण्ठावरणमप्यतः ।
धरन् शैत्यं यस्सहति स त्वष्टाम्बर उच्यते ॥

एवमष्टाम्बरो भूत्वा शिरस्त्राणं धरन्नरः ।
शैत्यं यतति यस्सोढुं स नवाम्बर उच्यते ॥

एवं नवाम्बरो भूत्वा शैत्यं सोढुं न शक्नुवन् ।
प्रप्रावरकधारी तु दशाम्बर इति स्मृतः ॥

-- हम्. क. रामप्रियन्

No comments: