Friday, July 18, 2008

प्रहेलिकायाः उत्तरम्

१) चिन्तयतु वाक्यत्रयमपि असत्यम् इति । परह्यः उक्तं वाक्यम् असत्यं चेत् सुधीरेण मङ्गलवासरे वा बुधवासरे वा सत्यं वक्तव्यम् । तथा एव अद्यतनं वाक्यम् असत्यं चेत् तेन गुरुवासरे वा शनिवासरे वा सत्यं वक्तव्यम् । परन्तु सः एकस्मिन् दिने एव सत्यं वदति । अतः द्वयमपि असत्यं न ।
निगमनम् (conclusion) - १ ---> प्रथम-तृतीयवाक्ययोः एकं सत्यम् एकम् असत्यम् ।

२) प्रथमम् अथवा तृतीयं वाक्यं सत्यम् अस्ति ।
अतः निगमनम् २ - द्वितीयवाक्यं निश्चयेन असत्यम् अस्ति - ह्यः शुक्रवासरः वा भानुवासरः वा सोमवासरः वा नास्ति ।

३) चिन्तयतु परह्यः सत्यम् उक्तं सुधीरेण इति । तर्हि अद्य उक्तं वाक्यम् असत्यम् । तथा चेत् तेन गुरुवासरे वा शनिवासरे वा सत्यं वक्तव्यम् । यतः तेन परह्यः सत्यम् उक्तं, परह्यः गुरुवासरः वा शनिवासरः वा अस्ति । तर्हि ह्यः शुक्रवासरः वा भानुवासरः वा अस्ति । परन्तु निगमनम् २ अनुसृत्य तत् अशक्यम् । अतः "प्रथमवाक्यं सत्यम्" इति अस्माकं चिन्तनं सम्यक् नास्ति ।
अतः निगमनम् ३ - प्रथमवाक्यं सत्यं नास्ति । अतः निगमनम् १ अनुसृत्य तृतीयवाक्यं सत्यम् अस्ति ।

४) तृतीयवाक्यं सत्यं चेत् प्रथमं वाक्यम् असत्यम् । तर्हि सुधीरेण मङ्गलवासरे वा बुधवासरे वा सत्यं वक्तव्यम् । अतः अद्य मङ्गलवासरः वा बुधवासरः वा अस्ति । यदि अद्य म?लवासरः अस्ति तर्हि ह्यः सोमवासरः । परन्तु निगमनम् २ अनुसृत्य तथा भवितुं न अर्हति ।
निगमनम् ४ - अतः अद्य बुधवासरः अस्ति । परह्यः सोमवासरः अस्ति । ह्यः मङ्गलवासरः अस्ति ।

No comments: